Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 287
________________ કર काव्यमाला । कुसुमितलतावेल्लिता मृतौ न्यौ याविन्द्रियर्तुस्वराः ॥ ७ ॥ २१ ॥ || | यस्य पाडे मगणतगणनगणयगणा ( sss. sst. III. Iss ) यगणौ ( Iss. iss ' ) च तद्वृत्तं 'कुसुमितलतावेलिता' नाम । पञ्चसु षट्सु, सप्तसु च यतिः । तत्रोदाहरणम् मगणः Art तगणः 3.5-5.3 मगणः • -:01. 11.5 S--1.5.5-1.S.S धन्याना - मेताः (५) कु - सुमित - लता (६) वे - लितोत्फुल्लत्रृक्षाः (७) यगणः नगणः .... मगणः नगणः यगणः Mar • तगणः नगणः A 2.5-2.2.2 • S-1.5.5-1.5.5 मोत्कण्ठं कूज (५) त्प- रमृत-कला (६)ला - पकोला - हलिन्यः (७) । तगणः यगणः यगणः • 31-11.i. मगणः 11 Mala C.C. S. S 110113 • 51. ऽ.ऽ-1-5.5 मध्वादौ माद्य (५)न्म-धुकर - कलो (६) द्गी - तझङ्का - ररम्या (७) यगणः यगणः यगणः S A नगणः Ala यगणः यगणः Ma यगणः नगणः Ada यगणः यगणः - ma • 1-1-1-1-1-5 S-1.5.5-1.S.S ग्रामान्तः-स्रोतः (५) प - रिसर - भुवः (६) प्री-तिमुत्पा - दयन्ति ( ७ ) ॥ ( अतिधृती) सुधाच्छन्दः (२८/११६६१४ ) - 'सुधातर्कैस्तर्कैर्भवति ऋतुभिर्यो मो नसतसाः ।' महांसेनच्छन्दः (१८|११८६१३ ) -- 'म्रौ नौ त्सौखररुद्रैर्यतिरिति महासेनमुदितम् ।' अश्वगतिच्छन्दः (१८११२६३३१) 'पञ्चभकारकृताश्वगतिर्यदि चान्तसरचिता ।' शुभच्छन्दः (९८।१२६८४४ ) - 'शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ।'मं० म० । 'शुभचरितं ' इति वृ० म० को ० भ्रमरपदकच्छन्दः (१८/१३०९७१) - ‘भाद्रनना नसौ भ्रमरपदकमिदमभिहितम् ।'' १. उक्ताष्टादशाक्षरप्रस्तारस्याष्टशतसप्तपञ्चाशदधिकसप्तत्रिंशत्सहस्रतमो ( ३७८५७ ) भेदः 'कुसुमितलतावेल्लिता' इति नाम्ना प्रसिद्धः । २. अतिधृतिच्छन्दःपादर्घटकीभूतानामूनविंशत्यक्षराणां प्रस्तारे कृते लक्षपश्चकम्, चतुर्विंशतिसहस्राणि, अष्टाशीत्यधिकद्विशतं ( ५२४२८८ ) भेदा जायन्ते तत्र शार्दूलविक्रीडितमन्तरा प्रन्धान्तरेषूपलभ्य-माना भेदा यथा--- शम्भुच्छन्दः (१९।३१७२)-- ' दशबाणा धैर्यतिधारी स्वो यभमा मो गः शम्भुः प्रोक्तः ।' अ० ० ० - ' नवबाणाक्षैरिति पाठान्तरम् ।

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322