Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१६४
काव्यमाला । शार्दूलविक्रीडितं सौ सौ तौ गादित्यऋषयः ॥ ७ ॥ २२ ॥
यस्य पादे ममणसगणौ (Sss. Is) जगणसगणौ (Isi. Is) तगणो गकारश्च (ssi. ssi.s); तत्तं 'शार्दूलविक्रीडितं' नाम । द्वादशभिः सप्तभिश्च यतिः। तत्रोदाहरणम्
मगणः . संगणः गणः . सगण तगणः तगणः गु० s.s.s-1.5-1.5.1-1.1.
s s s.।-.5-5 कम्बुप्री-यमुद-प्रबाहु-शिखरं(१२)रक्तान्त-दीर्घक्ष-णं (७)
मगणः प्रगणः जगणः सगणः तगणः तगणः गु०
s.s.s- s-1.5.1-..
s s .s.-.. - शालप्रां-शुशरी-रमाय-तभुजं(१२)विस्तीर्ण-वक्षःस्थ-लम् (७)। मगणा सगणः जगणः सगणः . तगणः तगणः गु० an in o
ciroin 5.5.5-1..s-.5.-Is s .s.1-5.5.1-5 कीलस्क-न्धमनु-द्वतं प-रिजने(१२)गम्भीर-सत्यख-२(७).
मगणः सगणः जगणः सगणः तगणः नगणः गु०
s.s.s ..5-1.5.1-. -5.5.1-5.5.1-5 .
राज्यश्रीः समुपै-ति वीर-पुरुषं(१२)शार्दूलविक्रीडि-तम् (७) ॥ इदानीं कृतिः प्रकृतिराकृतिर्विकृतिः संकृतिरभिकृतिरुत्कृतिश्चति सप्त कृतयः क्रमेणेकाक्षरवृध्योदाहियन्ते
(तत्र-तौ) धवलाच्छन्दः (१९५२६२१४४)
'करइ वसु सुणि जुवइ विमलमइ महिअले
ठइअ ठइ रमणि सरसगण पअप पले । दिअगण चउ चउपअहिं भण फणिवइ सही कमलगण सरसमण सुमुहिं धवलम कही।' .
. (प्रा. पि० सू० २।२४४) १. उक्कोनविंशत्यक्षरप्रस्तारस्य त्रिशतसप्तत्रिंशदुत्तरकोनपश्चाशत्सहस्राधिकैकलक्षतमो (१४९३३७) भेदः 'शार्दूलविक्रीडितम्' इति नाम्ना प्रसिद्धः । २. कृतिच्छन्दःपादघटकीभूतानां विंशतिवर्णानां प्रस्तारे कृते लक्षदशकम् , अष्टचत्वारिंशत्सहस्राणि, षट्सप्तत्यधिकपञ्चशतं च (१०४८५७६) भेदा जायन्ते तेषु सुवदनावृत्ताख्यौ भेदावत्र निर्दिष्टौ । प्रन्थान्तरेषु तु यथा

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322