Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ अध्यायः] छन्द शास्त्रम् ।
अश्वललितं नजौ भूजौ भूजौ भूलौ ग्रुद्रादित्याः ॥ ७ ॥ २७ ॥ यस्य पादे नगणजगणी (m. Isi) भगणजगणी (sn. Is1) पुनर्भगणजगणी (su. Is1) भगणों (su) लकारगकारौ (1.5) च भवतः, तद्वत्तम् 'अश्वललितम्' नाम । एकादशभिदिशभिश्च यतिः । तत्रोदाहरणम्- . .
नगणः जगणः भगणः जगणः . भमणा जगणः' भगणः ० ०
م نم نم نم بم
ن
' . مه مه
1.1.1-1.5.1-5 -5 . .-5:.-1.5 -5.।।-15 . . पवन-विधूत-वीचि च-पलं(११)वि-लोकय-ति जीवि-तं तनु-म-ता:(१२).
नगणः . जगणः भगणा जगणः भगणः वगण, भगणः . . ।..-..-..-.s: -S -IS-..-1
वपुर-पि हीय-मान म-निश(११)ज-रावनि-तया व-शीकृत-मि-दम् (१२)। नगणः जगणः .. भगणः जगणः · भगणः' जगणः · भगणः • • ran
' s
mon ।..।।.5.1-5.1.-1.5 • !-5:11 .5.1-5.1.1+s सपदि निपीड-न व्यति-करं(११)य-मादिव' नराधि-पानर-प-शुः (१२)
नगणः जगणः भगणः .... जगणा: । भगणः .जगणः भगणा • गु.
مم مرحم نم نم .نیسم "تم مم ممم.
1.1.1-1.5.1-5.1.1-1.5
.. !-5.1.1-1.5.1-5.1.1-
s
परव-निताम-वेक्ष्य कु-रुते(११)त-थापि ह-तबुद्धि-रश्वल-लि-तम् (१२) । मत्ताक्रीडा मौ नौ नौ न्लौ-ग् वसुपञ्चदशकौ ॥ ७ ॥ २८ ॥ यस्य पादे मगणौ, (sss. sss) तगणो, (51) नगणाश्चत्वारो (u. ॥.. ॥) लकारगकारौ (1.5) च तद्वत्तं 'मत्ताक्रीडा' नाम । अष्टभिः पञ्चदशभिश्च यतिः। तत्रोदाहरणम्-: ..
पअअंतहि हत्थागण पणिजे तेइस वण्ण पमाण किआ ऍहु मत्तहि पाआ पइ पभणिज्जे वण्णहि सुंदरिआ भणिआ ॥'
. .. (प्रा. पि० सू० २१२७१) सुधालहरीच्छन्दः (२३६३५९४२४०)- ...
'नगणेन तर्कजलगै रुद्रर्तुरसैर्यतिः सुधालहरी।' मं० म० अद्रितनयाच्छन्दः (२३॥३८६१४२४)
'नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया।' १. उक्तत्रयोविंशत्यक्षरप्रस्तारस्य ( २८१२८४८) तमो भेदः 'अश्वललितम् इति नाम्ना प्रसिद्धः । २. उक्तत्रयोविंशत्यक्षरप्रस्तारस्य (४२९४०४९) तमो भेदः 'प्रत्ताक्रीडा' नाम्ना ख्यातः।
छ. शा० १५

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322