Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
८ अध्यायः]
छन्दःशाखम् ।
नगणः नगणः रगणः
रगणा रगणा
1-1-1-1-1-1- 1. 5.1.3-31.5 खरुचि-रचित-संज्ञया तद्विशे-पैरशे
रगणा रमणा' रगणा रगणा
रगंणा
s. is s..s-s..s-s..:-... . पैः पुनः काव्यम-न्येऽपि कु-र्वन्तु वा-गीश्वराः नगणः नगणः रगणः रगणः रगणा
..।।..-5.1.5-5..s-sts भवति यदि स-मानसं-ख्याक्षरे-यंत्र पारगणः रगणः रगणः रगणा रगणः s..s-s.iss..ss..s-s.. दव्यव-स्था ततो दण्डकः पूज्यते-ऽसौ जनैः ॥
अत्र पादान्ते यतिः। इति दण्डकाः समाप्ताः। इति श्रीभट्टहलायुधविरचितायां पिङ्गलछन्दोवृत्तौ सप्तमोऽध्यायः।
अष्टमोऽध्यायः। अत्रानुक्तं गार्थी ॥ ८॥१॥ १. अत्र ग्रन्थे उक्तच्छन्दोभ्यो यदन्यद्विषमाक्षरपादं पादैरसमं वा छन्दस्तगाथाख्यम् । तथा प्रागुक्तेषु समानाक्षरपादेष्वपि विशिष्य यस्याभिधानं नोक्तम्, तगाथा । तदेतदर्थद्वयं सूत्रावृत्त्या लभ्यमिति केचित् । तत्र समच्छन्दसामुक्थादिसंज्ञाभिरुक्त-वेनानुक्तत्वाभावात् न गाथात्वम् , अन्यथा उक्थादिसंज्ञानामनवकाश इत्यपरे। .
अत एव वृत्तचन्द्रिकायाम्-'गाथोक्ता चरणैः षड्भिस्तथैव चरणैत्रिभिः।' इत्युतम् । रत्नाकरेऽपि-'विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥' इति । अत्र सेतुः-विषमेति-क्रमभेदात् सङ्ख्यामेदाच विषमाणि अक्षराणि लघुगुरवो येषु ते विषमाक्षराः । ते पादा यस्मिंस्तथोक्तम् । वा अथवा, चतुःसङ्ख्याकपादैः श्रीप्रभृतिभिर्विसदृशम्-पञ्चादिसङ्ख्यपादमित्यर्थः । तदेवाहपच्छन्दः प्राङ् नोक्तं तस्य गाथेति नामेत्यर्थः । यत्तु-पदचतुरू;दीनां गाथात्वं निवारयितुमाहे-ति, तच्चिन्यम् , पादैरसममित्यनेनैव तेषां गाथात्वस्य निरस्तत्वात् ।. विषमाक्षरपादे त्वियमेव कारिकोदाहरणम् ; क्रमेणाष्ट-दश-सप्त-नवाक्षरपादघटितत्वात् ।

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322