Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
८ अध्यायः]
छन्दःशास्त्रम् ।
भगणः
रगणा
नगणः .
भगणः
भगण: गु.
s.. .। • 5-..-. . -5.1.1-5
जीर्णतृ-णं क(५)रे-ण निद-धाति(६)क-पिश्चप-लः (५)। मगणा रगणा नगणः भगणः भगणः गु. 5.1.1-5.1 •s-..-5.1 • ।-..क्षुद्रव-धाप(५)वा-दपरि-हार(६)वि-नीतम-ते (५)____ भगणः रगणः नगणः भगणः भगणः गु. . ..।'s..s-1.1.1-5... -..-:
खन्य न ताव(५)ते व लघु-ता द्वि(6)प-यूथभि-दः (५) ॥ वरयुवती भरौ यनौ न्गौ ॥ ८ ॥ १२ ॥ यस्य पादे भगणरगणौ (su. sis) यगणनगणी (Iss. ॥) नगणो (1) मकारश्च (5) भवति, तद्वृत्तं 'वरयुवती' नाम गाथा (१९३२३४३) । पादान्ते यतिः । तत्रोदाहरणम्- . . भगणः रगणा यगणः नगणः नगणः गु.
- No on ..1-5.1.5-1.s.s-..-..-s कुञ्जर-कुम्भपी-ठ-पीनो-मतकु-चयुग-ला
भगणः रगणः वगणः नगणः नगणः • गु.
5.1.1-5..s-1.5.5-1.1.1-11-s
पार्वण-शर्वरी-शगर्वा-पहंमु-खकम-ला। मगणा रगणः यगणः नगणः नगणः गु. . .
on pinnan lama s.1.1-5.1.5-1.s.s-1.1.1-1.1.1पीननि-तम्बबि-म्बसंवा-हनशि-थिलग-ति
भगणा रगणः यगणः नगणः नगणः गु० ' . ..1-5.1.5-1. 5.5-1.1.-..-- मुख न-राधिरा-ज! भूया-तव व-रयुव-तिः ॥
(अलष्ट) अतिशायिनी सौ ज्भौ गौ ग् दिक्खराः ॥ ८॥१३॥ यस्य पादे सगणौ (us. us) जगणभगणौ (151. su) जगणो (15) गकारी (5.5) च भवतस्तद्वृत्तं 'अतिशायिनी' नाम गाथा ( १॥२३९००) । दशभिः मप्तभिश्च यतिः । तत्रोदाहरणम्--

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322