Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१८४
भगणः जगणः सगणः नगणः गु० गु०
~
5.11--15.11.1.5-1.1.1-5-5
हंसक - लकूजित मनो- हरत-टा-तं
भगणः जगणः सगणः नमणः गु० गु०
$-1-1-1.3.1-1.1.5-111-5-5
पश्य व-रसुन्द-रि ! सरोवरमु-दा-रम् ॥
कुटिला म्भौ न्यौ गौ वेदरससमुद्राः ॥ ८ । १० ॥
यस्य पादे मगणभगणनगणयगणा ( sss. sil. III. Iss ) गकारौ (s. S ) च भवतस्तद्वृतं 'कुटिला' नाम गाथा ( १४।१००९) । चतुर्भिः षड्भिश्चतुर्भिश्च यतिः । तत्रोदाहरणम्
मगणः
S.S. SS
मगण.
भगणः
काव्यमाला !
भगणः
मगणः
अध्वस्था - नां (४) जनयति सुख (६) मुचैः - कूंज (४)
मगणः
भगणः
नगणः
यगणः
• 11-11-1
नगणः
रगणः
1.5-1.1.5
SSSS 1.1 1.1.11
न्दात्यूहो - Sयं (४) पथि निचुलि - न ( ६ ) तोयो - पा--ते (४) ।
भगणः नगणः
SIS ·S.S
यगणः གུ• ཀྭ•
ala pla
S. S. 5-5 1.1111-1 • S. SS-S
कर्णाट- स्त्री (४) रति- कुहरि-त (६) तुल्य-च्छे-दे (४)
भगणः
नगण:
-
यगणः • ཀུ•
all pla
•
pp.
1.111.1-s-ss-s
नदै: क-पठ (४) स्खलनकुटिल ( ६ ) मन्दा-व-तैः (४) ॥
(अष्टझै) शैलशिखा भ्रौ न्नौ भूगौ भृतरसेन्द्रियाणि ॥। ८ । ११ ॥
यस्य पादे भगणरगणौ (sll. SIS) नगणभगणौ ( II. SI) भगणो ( sil) गकार(s) श्च भवति तद्वृतं 'शैलशिखा' नाम गाथा ( १६ । २८११९ ) ॥ पश्चभिः षड्भिः पश्चभिश्च यतिः । क्वचित् पादान्तं यतिं पठन्ति । तत्रोदाहरणम्
भगणः གུ•
नगणः भगणः
5. S--S-S
da
• 1.5-1.1.15
གྲུ• ཅུ•
pla pla
S-5-5.s
चगणः ཐུ• གུ•
Ahon pla
TS. ITS
शैलशि - खानि (५) कु -ञ्जयितस्य ( ६ ) ह-रे : श्रवणे (५)

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322