Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 309
________________ १८४ भगणः जगणः सगणः नगणः गु० गु० ~ 5.11--15.11.1.5-1.1.1-5-5 हंसक - लकूजित मनो- हरत-टा-तं भगणः जगणः सगणः नमणः गु० गु० $-1-1-1.3.1-1.1.5-111-5-5 पश्य व-रसुन्द-रि ! सरोवरमु-दा-रम् ॥ कुटिला म्भौ न्यौ गौ वेदरससमुद्राः ॥ ८ । १० ॥ यस्य पादे मगणभगणनगणयगणा ( sss. sil. III. Iss ) गकारौ (s. S ) च भवतस्तद्वृतं 'कुटिला' नाम गाथा ( १४।१००९) । चतुर्भिः षड्भिश्चतुर्भिश्च यतिः । तत्रोदाहरणम् मगणः S.S. SS मगण. भगणः काव्यमाला ! भगणः मगणः अध्वस्था - नां (४) जनयति सुख (६) मुचैः - कूंज (४) मगणः भगणः नगणः यगणः • 11-11-1 नगणः रगणः 1.5-1.1.5 SSSS 1.1 1.1.11 न्दात्यूहो - Sयं (४) पथि निचुलि - न ( ६ ) तोयो - पा--ते (४) । भगणः नगणः SIS ·S.S यगणः གུ• ཀྭ• ala pla S. S. 5-5 1.1111-1 • S. SS-S कर्णाट- स्त्री (४) रति- कुहरि-त (६) तुल्य-च्छे-दे (४) भगणः नगण: - यगणः • ཀུ• all pla • pp. 1.111.1-s-ss-s नदै: क-पठ (४) स्खलनकुटिल ( ६ ) मन्दा-व-तैः (४) ॥ (अष्टझै) शैलशिखा भ्रौ न्नौ भूगौ भृतरसेन्द्रियाणि ॥। ८ । ११ ॥ यस्य पादे भगणरगणौ (sll. SIS) नगणभगणौ ( II. SI) भगणो ( sil) गकार(s) श्च भवति तद्वृतं 'शैलशिखा' नाम गाथा ( १६ । २८११९ ) ॥ पश्चभिः षड्भिः पश्चभिश्च यतिः । क्वचित् पादान्तं यतिं पठन्ति । तत्रोदाहरणम् भगणः གུ• नगणः भगणः 5. S--S-S da • 1.5-1.1.15 གྲུ• ཅུ• pla pla S-5-5.s चगणः ཐུ• གུ• Ahon pla TS. ITS शैलशि - खानि (५) कु -ञ्जयितस्य ( ६ ) ह-रे : श्रवणे (५)

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322