Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 313
________________ ૨૯ रगणः सगणः 5.1.5-1.1.5-1.5 • 1-1.5.15.1.1-5.1.5 नेत्रका-न्तिविनि-र्जित (८) श्रवणाव - तंसित - कैरवा (१०) ॥ नाराचकं नौ रौ रौ ॥ ८ । १७ ॥ - काव्यमाला । यस्य पादे नगणी ( III. ॥ ) रगणाश्चत्वारो ( SIS. SIS. SIS. SIS) भवन्ति तद्वृतं 'नाराचकं' नाम गाथा ( १८/ ७४९४४ ) । दशभिरष्टभिश्च यतिः । तत्रोदाहरणम् - नगणः नमणः रगणः रगणः M जगणः जगणः भगणः रगक Aada 111111 S.I.S-S • 1.5-5. 1.5-5.1.5 रघुप - तिरपि जातवे - दो (१०) विशुद्धां प्रगृ-य प्रियां (८) नगण‍ नगणः रगणः रगणः नगणः नगणः रगणः A 1.1.11.1.1-5.1.5 s 1.5-5.1.5-5.15 प्रियसुहृदि विभीषणे सं(१०)क्रम-य्य श्रियं वैरिणः (c) । रगणः S-5.1.5-1.1.1 1.11 रगणः रगणः - A रगणः यगणः da रगणः रगणः pala 1.5-5. 1.5-5.1.5 रविसु-तसहि-तेन ते - ना (१०)नुयातः ससौ - मित्रिणा (८) रगणः रगणः रगणः नगणः नगणः रगणः रगणः Ada Ada - 1.1.1.1.15.1055 . i. s-s. 1.5-5. 1.5 भुजवि - जितवि-मानर-त्रा (१०) धिरूढः प्रतस्थे पुरीम् (८) ॥ ( २० वं० १२ १०४ ) ८ ( अतिभृतौ ) विस्मिता यूमौ सौ रौग् रसर्तुखराः ॥ यस्य पादे यगणमगणौ (ISS. Ssss ) नगणसगणौ ( ॥ ॥s ) रगणौ ( SIS. Sis ) गकारश्च ( s) भवति तद्वृत्तं 'विस्मिता' नाम गाथा ( १९ । ७५७१४ ) ॥ षड्भिः, षड्भिः; सप्तभिश्च यतिः । तत्रोदाहरणम् -- मगणः नगणः सगणः Mada । १८ ॥ नगणः सगणः रगणः रगणः शु० Ala Al 1.S.SIS.S.S 1.11-11.5-5.1.5 S-15-5 श्रिया जुष्टं दिव्यैः (६)सपट - हरवे (६) रन्वितं पुष्पव- वें (७)-- यगणः भगणः रगणः रगणः गु० a pla S. 1.5-5.1.5-5 PS SS S• s 1-1-1-1.1.s पुष्ट-वैद्यस्य (६)क्षणमृषिगणै: ( ६ ) स्तूयमानं निरी-य ( ७ ) ।

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322