Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
૨૯
रगणः सगणः
5.1.5-1.1.5-1.5 • 1-1.5.15.1.1-5.1.5
नेत्रका-न्तिविनि-र्जित (८) श्रवणाव - तंसित - कैरवा (१०) ॥
नाराचकं नौ रौ रौ ॥ ८ । १७ ॥
- काव्यमाला ।
यस्य पादे नगणी ( III. ॥ ) रगणाश्चत्वारो ( SIS. SIS. SIS. SIS) भवन्ति तद्वृतं 'नाराचकं' नाम गाथा ( १८/ ७४९४४ ) । दशभिरष्टभिश्च यतिः । तत्रोदाहरणम् -
नगणः नमणः रगणः
रगणः
M
जगणः जगणः भगणः रगक
Aada
111111 S.I.S-S • 1.5-5. 1.5-5.1.5
रघुप - तिरपि जातवे - दो (१०) विशुद्धां प्रगृ-य प्रियां (८)
नगण नगणः रगणः
रगणः
नगणः नगणः रगणः
A
1.1.11.1.1-5.1.5 s
1.5-5.1.5-5.15
प्रियसुहृदि विभीषणे सं(१०)क्रम-य्य श्रियं वैरिणः (c) ।
रगणः
S-5.1.5-1.1.1 1.11
रगणः रगणः
-
A
रगणः
यगणः da
रगणः रगणः
pala
1.5-5. 1.5-5.1.5
रविसु-तसहि-तेन ते - ना (१०)नुयातः ससौ - मित्रिणा (८)
रगणः रगणः
रगणः
नगणः नगणः रगणः
रगणः Ada Ada - 1.1.1.1.15.1055 .
i. s-s. 1.5-5. 1.5
भुजवि - जितवि-मानर-त्रा (१०) धिरूढः प्रतस्थे पुरीम् (८) ॥
( २० वं० १२ १०४ )
८
( अतिभृतौ ) विस्मिता यूमौ सौ रौग् रसर्तुखराः ॥ यस्य पादे यगणमगणौ (ISS. Ssss ) नगणसगणौ ( ॥ ॥s ) रगणौ ( SIS. Sis ) गकारश्च ( s) भवति तद्वृत्तं 'विस्मिता' नाम गाथा ( १९ । ७५७१४ ) ॥ षड्भिः, षड्भिः; सप्तभिश्च यतिः । तत्रोदाहरणम् --
मगणः
नगणः सगणः Mada
। १८ ॥
नगणः सगणः रगणः रगणः शु०
Ala Al
1.S.SIS.S.S
1.11-11.5-5.1.5 S-15-5
श्रिया जुष्टं दिव्यैः (६)सपट - हरवे (६) रन्वितं पुष्पव- वें (७)--
यगणः भगणः
रगणः रगणः गु०
a pla S. 1.5-5.1.5-5
PS SS S• s
1-1-1-1.1.s
पुष्ट-वैद्यस्य (६)क्षणमृषिगणै: ( ६ ) स्तूयमानं निरी-य ( ७ ) ।

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322