Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
८ अध्यायः]
वगणः मगणः
नगणा सगणः
रगणा
रमणः गु.
معمم مم مم م صم من
1.5.5-5.s.s-..-. - ..-5.1.5-5. प्रकाशे-नाकाशे(६)दिनक-रकरा(६)न्विक्षिप-द्विस्मिता-ौ (५)
यगणः मगणः नगणः सगणः रंगणः रगणः गु.
•s.s-ss. 5- 1-1.1.5-5.1.5-5..s-s . नरेन्द्र-रोपेन्द्र(६)वपुर-थ विश(क)दाम वी-क्षांबभू-वे (७)॥
. (शि• व० २०७९)
(कृतौ) शशिवदना नजौ भजौ ज् जौ रुद्रदिशः ॥ ८॥ १९ ॥
यस्य पादे नगणजगणौ (m. Is1) भगणो (su) जगणास्त्रयो (ISI. ISI. II) रगणश्च (sus) भवति, तद्वृत्तं 'शशिवदना' नाम गाथा ( २११५४११६००)। एका. दशभिर्दशभिश्च यतिः । 'पञ्चकावली'ति केचित् । तत्रोदाहरणम्
नगणः जगणः भगणः जगणः जगणः जगणः रगणः
- - - - ---- - - - .. +5.1-5.1.1-1.5 . -.s -1.5.1-5.•s तुरग-शताकु-लस्य प-रितः(११)प-रमेक-तुरङ्ग-जन्मनः (१०)
नगणः जगणः भगणः जगणः जगणः । जगणः रगणः can o ri - - - - 1.1.1-1.5.1-5.1.1-1.5 -1..। ।.5.-5.1.s
प्रमथि-तभूभृ-तः प्रति-पथं(११)म-थितस्य भृशं म-हीभृता (१०)। नगणः जगणः भगणः जगणः जगणः' जगणः रगणः
1.1.1-1.5.1-5.1.1-1.s . । ।..-..-si.s परिच-लतो ब-लानुज-बल(११)स्य पुरः स-ततं धु-तश्रिय (१०)
नगणः जगणः भगणः
जगणः
जगणः जगणः रगणः
-..-.s .
।।.5.1-1.5.1-5.1s
I.1.1-15. . चिरवि-गतत्रि-यो जल-निधे(११)श्च तदाभ-वदन्त-रं महत् (१०)॥
(शि० व० ३८२) एवमादीनि वृत्तानि कोटिशः प्रस्तारेषु महाकविप्रयोगेषु च दृश्यन्ते । विशेषसंज्ञाभा. वात्तानि शास्त्रकारेण नामनिर्देशं कृत्वा नोकानि तानि गाथाशब्देन कथ्यन्ते।

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322