Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 314
________________ ८ अध्यायः] वगणः मगणः नगणा सगणः रगणा रमणः गु. معمم مم مم م صم من 1.5.5-5.s.s-..-. - ..-5.1.5-5. प्रकाशे-नाकाशे(६)दिनक-रकरा(६)न्विक्षिप-द्विस्मिता-ौ (५) यगणः मगणः नगणः सगणः रंगणः रगणः गु. •s.s-ss. 5- 1-1.1.5-5.1.5-5..s-s . नरेन्द्र-रोपेन्द्र(६)वपुर-थ विश(क)दाम वी-क्षांबभू-वे (७)॥ . (शि• व० २०७९) (कृतौ) शशिवदना नजौ भजौ ज् जौ रुद्रदिशः ॥ ८॥ १९ ॥ यस्य पादे नगणजगणौ (m. Is1) भगणो (su) जगणास्त्रयो (ISI. ISI. II) रगणश्च (sus) भवति, तद्वृत्तं 'शशिवदना' नाम गाथा ( २११५४११६००)। एका. दशभिर्दशभिश्च यतिः । 'पञ्चकावली'ति केचित् । तत्रोदाहरणम् नगणः जगणः भगणः जगणः जगणः जगणः रगणः - - - - ---- - - - .. +5.1-5.1.1-1.5 . -.s -1.5.1-5.•s तुरग-शताकु-लस्य प-रितः(११)प-रमेक-तुरङ्ग-जन्मनः (१०) नगणः जगणः भगणः जगणः जगणः । जगणः रगणः can o ri - - - - 1.1.1-1.5.1-5.1.1-1.5 -1..। ।.5.-5.1.s प्रमथि-तभूभृ-तः प्रति-पथं(११)म-थितस्य भृशं म-हीभृता (१०)। नगणः जगणः भगणः जगणः जगणः' जगणः रगणः 1.1.1-1.5.1-5.1.1-1.s . । ।..-..-si.s परिच-लतो ब-लानुज-बल(११)स्य पुरः स-ततं धु-तश्रिय (१०) नगणः जगणः भगणः जगणः जगणः जगणः रगणः -..-.s . ।।.5.1-1.5.1-5.1s I.1.1-15. . चिरवि-गतत्रि-यो जल-निधे(११)श्च तदाभ-वदन्त-रं महत् (१०)॥ (शि० व० ३८२) एवमादीनि वृत्तानि कोटिशः प्रस्तारेषु महाकविप्रयोगेषु च दृश्यन्ते । विशेषसंज्ञाभा. वात्तानि शास्त्रकारेण नामनिर्देशं कृत्वा नोकानि तानि गाथाशब्देन कथ्यन्ते।

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322