Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 311
________________ काव्यमाला। . सगणः सगणः जगणः भगणः जगणः गु• गु० ..:.-1.5-1.5.1-5 • • • s.1-5-5 इति धौ-तपुर-न्ध्रिमत्स-रा(१०)न्सर-सि मज्ज-ने-न (५) सगणः सगणः जगणः भगणः जगणः गु० गु. in aurDonomom 1.1.5-1.1.5-1.5.1-5 . 1 -1.5.1-5-5 . श्रियमा-प्तवतो-ऽतिशायि-नी(१०)मप-मलाङ्ग-भा-सः (७)। सगणः, सगणः जगणः भगणः जगणः गु० गु. 1.1.5-1.1.5-1.5.1-5 . .-15.1-3-5 अवलो-क्य तदै-व याद-वा(१०)नप-रवारि-रा-शेः (७) सगणः सगणः जगणः भगणः जगणः गु० गु. 1.1.5-1.5-1.5.1-5 . . -.s.-5-5 शिशिरे-तररो-चिषाप्य-पा(१०)तति-पु मङ्क-मी-पे (७)॥ (शि० व• ८७१) अवितथं जौ भूजौ लौ म् ॥ ८ ॥ १४ ॥ ... यस्य पादे नगणजगणौ (. Isi) भगणजगणौ (su. Is1) जगणलकारी (11.1) गकारश्च (5) भवति तद्वृत्तम् 'अवितथम्' नाम गाथा (१६११४०) भवति । यतिः पादान्ते । तत्रोदाहरणम् नगणः जगणः भगणः जगणः जगणः ल• गु. on-mmon 1.1.1-1.51-5.1.1-1.5.1-1.5.1-1-5 श्रुतिप-रिपूत-वक्रम-तिसुन्द-रवाग्वि-भ-वं नगणः जगणः भगणा जगणः नगणः ल. गु. en am Mama 1-1-1 -1.5.1-5.1.1-1.5.1-1.5.1-1-5 तमखि-लजैमिनीयम-तसाग-पार-ग-तम् । नगणः जगणः भगणः जगणः जगणा • गु. ranch common 1.1.1-1.5.1-5-1-1-1.5.1-1.5. -5 अवित-थवृत्त-विप्रज-नपूजि-तपाद-यु-गं नगणः जगणः भगणः . जगणः वयणः ० गु. anan na maaa ।..- .-.. -..-..-+-s पितर-महं न-मामि ब-रूप-मदार-म-तिम् ॥

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322