Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१८२
काव्यमाला।
नगणः नगणः रमणः रगणः
नगणः नगणः रगणः । रगणा
s.1.5
-1.1.1-5.1.5-5.1.s
1.1.1-1.1.1-5..s
सकृद-पि मन सैव यः सेवितः प्रवित-रति य-थेष्टम-ष्टौ गुणान् ॥ इयमेव गौरी दण्डकात्पूर्वमेकैकरेफवृद्ध्या नामान्तराणि लभते ।
ललना भूतो नसाविन्द्रियर्षयः ॥ ८॥६॥ यस्य पादे भगणतगणौ (su. ssi) नगणसगणी (u. ॥s) च भवतस्तद्वृत्तं 'ललना' नाम गाथा ( १२।१९२३)। पञ्चभिः सप्तभिश्च यतिः । तत्रोदाहरणम्
भगणः तनणः नगणः सगणः
...।-.5 • 1-1-1-1-1-1.5 या कुच-गुवा(५)मृ-गशिशु-नयना (७) मगणः तगणः नगणः सगणः n
man 5.1.13.s • 1.1.1-1.5 पीननि-तम्बा(५)म-दकरि-गमना (७)। भगणः तगणः नगणः सगणः
...-5.8 • - s किन्नर-कण्ठी(५)सु-रुचिर-दशना (७)
भगा तगपः नगणः संगणः
. s.s • ।-.. .. मा तव सौख्यं(५)वि-तरतु ललना (५)॥
(अतिजगत्याम्) कनकप्रभा स्जौ सूजौ ग् ॥ ८॥७॥
यस्य पादे सगणजगणी (us. Is1) पुनः सगणजगणौ ( ॥s. 51 ) गकारश्च (s) ' तसं 'कनकप्रभा' नाम गाथा ( १३१२७९६)। पादान्ते यतिः । तत्रोदाहरणम्
सगणः जगणः सगणः जगणः गु.
1.1.5-1.5.1-1-1.s- s.1-5 कनक-प्रभा पृ-थुनित-म्बशालि-नी
सगणः जगणः सगणा जगणः गु.
..s-1.5.1-1.5-1.5 -5 विपुल-खनी ह-रिणशा-वक्ष-गा।

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322