Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
८ अध्यायः]
.
छन्दःशासम् ।
नगणः मनः
जगणा रगणा
... -1.5.1-1..1 .1s
त्यज न-वस(6)-मभीरु ! वल्लभम् (६)। नगणः जगणः जगणः रगणा
..-.. - •s. s..s अरुण-करोग(९)-म एष वर्तते (6)
नगण मग जगणः रणः
1.1.1-1•s.1- s. I s..s
वरत-नु! संप्र(6)-वदन्ति कुकुटाः (6) ॥ . जलधरमाला मभी स्मौ समुद्रवसवः ॥८॥४॥ यस्य पादे मगणभगणी (sss. sn) सगणमगणी (us. sss) च भवतखत 'जलधरमाला' नाम ( १२॥२४१)। चतुर्भिरष्टभिश्च यतिः । तत्रोदाहरणम्
मग भगणः सगणा ममका
s.s.s-s • .-..s-s.s.s .. धत्ते शो-भा(४)कुव-लयदा-मश्यामा (6)
मगणः भगणा सगणः मगणः
.s.s.s-s. I.1-11s-s. sis
शैलोत्स-(४)जल-धरमा-ला लीना (6): मगणः भगणः सगणः मगणः s.s.s-s • ।-.1.5-5.s.s विद्युल्ले-खा(४)कन-ककृता-लडारा (6)
मगणः भगणः सगणः मगणः
A
s.s.5-5 . . ..s-s.s.s.
क्रीडासु-सा(४)युव-तिरिवाने पत्युः (6) ॥ गौरी नौ रौ ॥८॥५॥
यस्य पादे नगणौ (.) रंगणौ (sis. Is) च भक्तस्तवृत्तं 'गोरी' नामेति गाथा ( १२।१२१६)। पादान्ते यतिः । तत्रोदाहरणम्
नगणः नगणः रगणा रगणा नगणः नगणः रगणा रगणः
.
।..-..-.1.5-5..s .. .-..-.. प्रणम-त चर-गारवि-न्दद्वयं त्रिभुव-ननमि-तस्य गौ-रीपतेः। छ. शा. १६

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322