Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 305
________________ ૮૦ काव्यमाला । अत्र शास्त्रे नामोद्देशेन यनोक्तं छन्दः प्रयोगे च दृश्यते, तद्द्वाथेति मन्तव्यम् । ( तत्र - त्रिष्टुभि ) कुंलदन्ती भूतौ नगौ गिन्द्रियरसाः ॥ ८ ॥ २ ॥ यस्य पादे भगणतगणौ (si. ssi ) नगणो ( ॥ ) गकारौ (s.s) च भवतस्तद्वृतं 'कुड्मलदन्ती' नाम (११।३९७) । पञ्चभिः षङ्गिश्च यतिः । तत्रोदाहरणम्— भगणः तगणः नगणः गु० गु० phapha 3.1.1--5.5 • कुङ्मल-दन्ती(५)वि-कंटनि-त-म्बा (६) 4-1.1.1-SS / भगणः AMA तगणः नगणः गु० गु० Sa 5.1.1-5.5 · 1-1.1.1-5-5 किन्नर-कण्ठी(५)ल-घुतर-म- ध्या (६) । भगणः - तगमः नगणः गु० गु० ww S.1.1-5.s बिम्बफ-लोष्टी (५) मृ-गशिशु-ने-त्रा ( ६ ) . S-ऽ--1.1-1-1 भगणः तगणः नगणः गु० गु० Mama 1-1.1.1-S-S मित्र ! भ-वन्तं (५)सु-खयतु-का- न्ता ( ६ ) ॥ • 5.5-1. I.S ( जगत्याम् ) वरतनुर्नूजौ जुरौ षड्रसाः ॥ ८ ॥३॥ यस्य पादे नगणजगणौ (m. ist ) जगणरगणौ ( ISI SIS ) च तद्वृत्तं ' वरतनु ' - र्नाम (१२।१३९२) । षड्भिः षभिश्च यतिः । तत्रोदाहरणम् नगणः जगणः जगणः रगणः 1.1. 1--1.5.1 अयि ! वि-जहीहि (६) 1. S. 1--SI-S ढोप - गूहनं (६) पादैरसममित्यस्योदाहरणं ‘दशधर्म' वदिति । तच्च महाभारते (उद्यो० ३३।१०१ ) - 'दश धर्मं न जानन्ति धृतराष्ट्र ! निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । त्वरमाणश्च लुब्धश्व भीतः कामी च ते दश ॥' इति । 2. इतः प्रभृति 'शशिवदना - ' ( ८1१९ ) इति सूत्रान्तं सप्तदशसूत्राणि वैदिकैर्ना - धीयन्ते, अग्निपुराणेऽपि नानूद्यन्ते, तस्मात्प्रक्षिप्तान्येवेति सम्भाव्यते ।

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322