Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ मध्यायः]
१६.
स्रग्धरा मौ भनौ यौ र त्रिसप्तकाः ॥७॥२५॥ यस्य पादे मगणरगणभगणनगणास्त्रयश्च यगणाः (sss. sas. S. I. ass. Iss. ass), तत् 'स्रग्धरा' नाम वृत्तम् । सप्तसु सप्तसु सप्तसु च यतिः । तत्रोदाहरणम्
मगणः रगणः भगणः नगला बगणा यगण गणा
s.s.s-s..s-5 • • -1-1-1-1.5 •s .s.s-s.s रेखा-भ्रूः शुभ्रद-न्त(७)धुति-हसित-शर(७)चन्द्रिकाचा-रुमूर्ति (७)
मगणः रगणः. . भगणः नमणः कामः क्यणा वगणः .
s.s.s-5.1.5-5 • •1-1-1- H•s • 3-s.s-.s.s
माद्यन्मा-ताली-ला(७)गति-रतिवि-पुला(७)मो-गतुङ्ग-सनी या (.)। 'मगणः रगणः भगण नगणा वगणः यगणा वगणा 5.5.5-5.1.5-5..-. -.. -.s.s-ss रम्भास्त्र-म्भोपमो-रू(७)रलि-मलिन-घन(७)मि-बधम्मि-लहस्ता (७)
मगणः रगणः भगणः ननणः वगणः वगणा यगणः s.s.ss.I.s-5 . .--..-.s •s-1.s.s .s.s बिम्बोष्टी रैकक-ठी(७)दिश- रति-सुख(७)व-धरा सुन्दरीयम् (७)।
(आकृतौ) सद्दइ एक तत्य चल गरवइ पूरहु संख सुभन्या . चामरजुग्ग अंत जहि पअलिअ एहु परेंदड कव्वा'
प्रा० पि• सू० २०२६३। सरसीच्छन्दः (२११७११६००)
“नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः ॥' सरसीवृत्तमेव 'सलिलनिधि' नाना प्रसिद्धम् । अन्येषां मते 'सिद्धक मिति
संशितमेतत् । सुरनर्तकीच्छन्दः (२११७६५६१७)
_ 'सुरनर्तकी रनरना रनरा विरती रसर्तुशास्त्रगुणैः । मं० म० १. उकैकविंशत्यक्षरप्रस्तारस्य द्विसहस्रनवशतत्रिनवत्युत्तरत्रिलक्षतमो (३०२९९३) भेदः 'नग्धरा' इति नाम्ना प्रसिद्धः । २. 'चारुकण्ठी' लि• पुस्खके। ३. आकृतिच्छन्दःपादघटकीभूतानां द्वाविंशत्यक्षराणां प्रखारे कृते (४१९४३०४) भेदा जायन्ते। तेष्वत्र ये नोकाः, परत्र चोकास्ते तत आकृष्य लिख्यन्तेहंसीच्छन्दः (२२२१०४८३२१)- .. ' 'णेत्ताणंदा उम्गे चंदा धवलचमरसमसिमकरविंदा
उग्गे तारा तेआ हारा विअसु कमलवण परिमलकंदा।

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322