Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ अध्यायः] छन्दाशाखम् ।
११५ सुवदना प्रौ नौ यमौ ल्गावृषिखरतवः ॥ ७ ॥ २३ ॥ यस्य पादे मगणरगणभगणनगणयगणभगणलकारगकारा (sss. sis. sn... Iss. su.1.5) भवन्ति, तद्वृत्तं 'सुवेदना' नाम । सप्तसु सप्तसु षट्सु च यतिः । तत्रोदाहरणम्
मगणः रगणः भगणः नगणा वगणः . मगणा R० गु० - F-AIR .
.
Vin on. sis.s-s.1s-s. I.-..-.s •s-..-- या पीनो-दाढतु-ग(७)स्तन-जघन-घनी(७)वो-गालस-ग-ति (6)- .
मगणः रगणः भगणः नगणः . गणः भगणः • गु० 5.s..s-s..s-s • .-..-. : -..-- . यस्याः कर्णावतं-सो(७) पल-रुचिज-यिनी(५)बी-धं च न-य-ने (6)।
शोभाच्छन्दः (२०।१५१४९०)-'रसैरश्वरश्वैर्यमननततगैर्गे शोभेयमुक्ता।" मत्तेभविक्रीडितच्छन्दः (२०१२९८६२८). 'सभरा नम्म्लगिति त्रयोदशयतिमत्तेमविक्रीडितम् ।' वृ० र. उत्पलमालिकाच्छन्दः (२०३५५७९९)
'भ्रन्भभ्रल्गा प्रहै रुद्रैर्विच्छिनोत्पलमालिका।' मं० म । गीतिकान्छन्दः (२०१३७२०७६)-...
... 'सजजा भरौ सलगा यदा कथिता. तदा खलु गीतिका।' : अस्यैव छन्दसः प्राकृतपिङ्गलसूत्रे 'गीता' इति नाम । 'प्रमदाननम्' इति वृ० र० मदकलनीच्छन्दः (२०।५०६८८०)
'मदकलनी नजनभसा नलगाश्छिना शराजबाणाजैः ।' मं० म० .. कनकलताच्छन्दः (२०१५२४२८८)- ... .. 'कनकलता सा कथिता षष्नैर्युक्ता तथा लगाभ्यां च ।' मं० म० 'गण्डकाच्छन्दः (२०१६९९०५१), 'रग्गण पलंतआ पुणो णरेंद कंतआ सुछक्कएण . ........ - . हार एक दिज्झही सुसद्द पाअ किज्जही सुसकएण। ...
गंडा गणेहु एहु वंकसंखसंसले फणिंद गाउ . तीस मत्त पाअ पत्त हार तीअभागए सुसद्द आउ ॥'
. (प्रा. पि० सू० २।२५५) १. उक्तविंशत्यक्षरप्रस्वारस्य चतुःशतसप्तदशोत्तराष्टसप्ततिसहस्राधिकद्विलक्षतमो (२७८४१७) भेदः 'सुवदना' इति नाम्ना प्रसिद्धः। ..

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322