Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१९९
काव्यमाल।
मगणः
गला
भगणा
नगणा,
बमणः
भगणः ल० गु:
s.s.s-s.1.5-5 . .-.. .
s s s .1.1-1-5 स्यामा सी-मन्तिनी-ना(७)तिल-कमिव मुखे(७)या च त्रिभु-व-ने (६) मगलः रमणः भमणः नगणः गणः भगणः ल. गु०
- - -- - -- mom s.s.s s.I.ss . .- . -.s .3-5.1.1-1-3
सम्प्राप्ता साम्प्रतं मे()नय-नपथ-मसौ(७)दै-वात्सुव-द-ना (6) ग्लिति वृतम् ॥७॥२४॥ यस्य पादे गकारलकाराः (1) क्रमेण भवन्ति, तद् 'वृत्त' नाम वृत्तम् । कृतिप्रकरणेन यावद्भिरेव विंशत्यक्षरालि पूर्वन्ते, तावतां ग्लां ग्रहणम् । तत्रोदाहरणम्(OXRXN)(((OCOXEXexr.XNXX21814X१६X10X10X१९४२०)
••••••••• • • • • • • • • • • • जन्तु-मा-त्र-दु:-ख-कारी क-म-नि-मि-तं भ-व-त्य-न---हे-तु (OXEXoxox)(OCOXXXI.XXRX11X18X14X14X10, १८१९४२०)
....... ... ... .. . • • • • • • • • • तेन सर्व-मा-त्म-तु-ल्य-मी-क्ष-मा-ण उ-त-मं सु-खं ल-भ-ख । (Ox)(OCOCAXOCXEXXIX29X१२Xnxx14XXX20X1९४२०)
............ ... . • • • • • • • बि-दि-दि-पू-र्व-कं म-मो-प-दे-श-वा-क्य-मे-त-दा-द-रे(0(RXN)(OXAXXoXexeXIXXRXnx१४-१५४१६X10X१८x१९४२०) ................ • • • • • • • • • -त-मे-त-दु-त-मं म-हा-कु-ल-प्र-सू-त-ज-म-नां हि-ता-य ॥
अत्र पादान्ते यतिः।
(फ्रकृतौ) १. उपविंशत्यक्षरप्रस्वारस्यैकपश्चाशदुत्तरनवनवतिसहस्राधिकषड्लक्षतमो (१९९०५१) मेदो 'वृत्तम्' इति नाना प्रसिद्धः । 'वृत्तं रजौ रजौ पादे रजौ गोलः' इति गारुडे १२०९३५ अस्यैव 'मालवम' इति संज्ञा मं० म०। २.,प्रकृतिच्छन्दःपादपटकीभूतानामेकविंशत्यक्षराणां प्रखारे कृते लक्षाविंशतिः, सप्तनवतिसहस्राणि, एकवतद्विपक्षाशच (२०९७१५२) भेदा जायन्ते। वेषु येऽत्र नोकास्ते प्रन्थान्तरेभ्यः समुदत्य लिख्यन्ते- . नरेन्द्रच्छन्दः (२११४५०५१९)
'आइहिं जत्व पाअगण पअलिअ जोहल अंत ठवीजे
काहल सह गंध ऍम मुनिगण कंकण जाह करीजे ।

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322