Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१७०
मगणः
मगणः
A
"
तगण
8.5. SS. S.S 3.3 •
हृयं मयं पीत्वा नारी (८) स्खलितगतिरति - शयरं-सिक्रह-द-या (१५)
मगणः
मगणः
A
काव्यमात्य |
नगणः नगणः नगणः नगनः ० पु० pla
adm
1-1.1+1.111.11 1115
नगण भगणः नगणः नगणः ल० गु०
sa ma pa pla S.S.S-S.S.S-S・S 1111111 111-1.1.1-1-3
मत्ताक्री-डा लोलै-गो(८)र्मु-दमखि-लविट- जनम - नसि कु-रु-वे (१५) ।
सगणः नगणः भगणः नगणः नगणः स० गु०
मगणः मगणः mama
alalele
Aapla
S.S.SS.S.S-S.S. ···1·1-·|·|·|·|-|-5
वीत त्री-डाश्वीला-लापैः (८) श्रवणसुखसुभ-ग सुल- लितव-च-ना (१५)
सगणः
मगणः मगणः Alpin
नगणः
गण: नगणः नगणः ३० गु० Amanda la pla
5-1-11.1-1.1.1-1.1.11.111S.SS-SS- S.S.S
नृत्येग - तैर्भूवि-क्षेपैः (८) कलमणि-त विविधविह-कुल-रु-तैः (१५) ॥
( संकृती)
१. अत्रापि प्रखारे चतुर्विंशत्यक्षरस्यैका कोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि षोडशोत्तरं शतद्वयं च (१६७७७२१६) मेदाः । तेषु प्रन्थान्तरे केचिद्दृश्यन्ते । यथास्वैरिणीक्रीडनवृत्तम् (२४/४७९३४९१) -
'स्वैरिणीक्रीडनं प्रोफमष्टभी रगणैर्युतम् ।'–मं० म० । दुर्मिलाच्छन्दः (२४।७१९०२६६ ) -
'दुमिलाइ पआसहु वण्ण बिसेसहु बीस फर्णिदह चारुगणा
भणु मत्त बतीसह जाणिभ सेसह अट्ठहि ठाम ठई सगणा । गण अण्णण किज कित्ति मुणिज्जइ लग्गइ दोस अणेअ जही
कहि तिष्णि विरामहि पाअह ता दइ अट्ठ चउद्दह मत्त सही ॥' ( प्रा० पि० सू० २।२७७ ) 'ब्रुमिला' इत्याख्यान्तरं चन्द्रिकायामस्याः, 'घोटक' मिति मणिकोशे । वेश्याप्रीतिवृत्तम् (२४।८४५१८५७)---
'वेश्याप्रीतिर्म भयमनभनसयुक्ता हि फणिगजैरिछना। मं० म० । किरीटच्छन्दः (२४|१४३८०४७१) -
'ठावहु आइहि सक्कगणा तह सल्ल विसज्जहु वे वि तहापर
उर सहजुअं तह णेउरए परिबारह संकगणा कर । काहलजुग्गल अंत करिज्जसु एपरि चौविस वण्ण पआसहु
बत्तिस मत्त पअप्पअ लेखउ अट्ठ अआर किरीट विसेसहु ॥' (प्रा० पि० सू० २।२७९ )

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322