Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१६८
काव्यमाला। मद्रकं भ्रौ नौ नौ नगौ दिगादित्याः॥७॥२६॥
यस्य पादे भगणरगणो, ('sn. sis) नगणरगणे, (. sis) पुनर्नगणरगणी (. SIS) नगणो गकारश्च (n.s) भवतस्तद्वृत्तं 'मद्रकम्' नाम। दशभिर्द्वादशमिश्च यतिः । तत्रोदाहरणम्
भगणः । रगणः नगणः रगणः नगणः . रगण नगणः गु०
:.1.1-5.1. 11.-5. • Is-1 . 5.5-1.1.1-5 मद्रक-गीतिभिः सकृद-पि(१०)स्तुव-न्ति भव! ये भव-न्तमभ-वं (१२)
मगणः रगणः नगणा रगणः नगणः रगणः नगणः गु.
5.1.1-5.1.5-1.1.1-5 • 1.5-1..। 5.1.5-1.1.1-5
भक्तिभ-रावन-प्रशिर-सः(१०)प्रण-म्य तव पादयोः सुकृति-नः (१२)। भगणः रगणा · नगणः रगणः नगणः रगणा नगणः गु.
5.1.1-5.1.5-1.1.1-5 • ।.s-1.1.1-5.1.5-1. ।।-s ते पर-मेश्वर-स्य पद-वी(१०)मवा-प्य सुख-मानव-न्ति विपु-लं
भगणः : रगणः . नगणः रगणः नगणः रंगणा नगणः गु० . oin
- - - - - - - ..-..-11.15 .5-1.1.1-5..s-1 -5 मर्त्यभु-वं स्पृश-न्ति न पु-न(१०)मनो-हरसु-राजना-परिव-ताः (१२) ।
(विकृती)
-
भासा कासा सव्वा आसा महुरपवण लहलहिअ करता हंसा सहू फुल्लावंधू सरअ समअ सहि हिअअ हरता ॥'
___(प्रा०पि० सू० २।२६८) मत्तभच्छन्दः (२२११९१५७६५)
- 'मत्तेभाख्यं तभजजसरनगयुक्तं खरार्वफणिभिन्नम् ।' मं० म० । मदिराच्छन्दः (२२।१७९७५५९)
'सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा।' १. उक्तद्वाविंशत्यक्षरप्रस्तारस्य ( १९३०७११) तमो भेदो 'मद्रकम्' इति नाम्ना प्रसिद्धः । अस्यैव 'प्रभद्रकम्' इति नामान्तरं रत्नाकरे। २. अस्य छन्दसः त्र्यशीतिलक्षाणि, अष्टाशीतिसहस्राणि, अष्टोत्तराणि षट्शतानि (८३८८६०८) च भेदा भवन्ति। तेषु भेदद्वयमेवात्र निर्दिष्टम् । परत्र च येऽधिका भेदास्ते यथासुन्दरीच्छन्दः (२३३५९००४४)'जहिँ आइहि हत्यो करअल तत्यो पाअ लहूजुअ वैक तिआ
उवि सल्लं पहिलो चमरहिहिली सलजुअं पुणे कठिआ।

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322