Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१७६
.काव्यमाला।
इदानी दण्डकजातयः कध्यन्तेदण्डको नौ रः ॥७॥ ३३ ॥ यत्र पादे द्वौ नगणौ (.) रगणाश्च सप्त (sis. sis. sis. SIS. SIS. sis. ss) भवन्ति, दण्डको नाम सः । उत्कृतेः षडिंशत्यक्षरायाः समनन्तरं दण्डकस्य पाठात्सप्तविंशत्यक्षरत्वमेव युक्तम् ; सर्वेषां छन्दसामेकैकाक्षरवृद्ध्या प्रवृत्तेः । इत ऊर्ध्व पुनरेकैकरेफवृद्ध्या प्रस्तारः । दण्डको नौ र इति श्रवणात् । तत्रोदाहरणम् -
नगणः नगणः रगणा रगणा रगणः ।।।।।.।'s.i.s-51.5-5 . इह हि भवति दण्डका-रण्यदे-शे स्थितिः
रगणः रगणा रमणः . रगणः.. s••s-s. 1.5-5.1.5-5.. .
पुण्यभा-जां मुनी-नां मनो-डारिणी नगणः नगणः रगणः रगणः रगणः 1.1.-..-...-5.1s-ss त्रिदश-विजयि-वीर्य ह-प्यद्दश-प्रीवल- ..
रगणः रगणः रगणः रगणः s.1.5-5.1.5-5.1.s-sits .
क्ष्मीविरा-मेण रो-मेण सं-सेविते। नगणः नगणः रगणः रगणः रगणः ।..-..-5.1.5-5.1.5-5..s जनक-यजन-भूमिसं-भूतसी-मन्तिनी
रगणः रगणः रगणः रगणः 5.1.5-5.1.5-5.1.5-5..
सीमसी-तापद-स्पर्शपू-ताश्रमे नगणः नगणः रगणः . रगणः रंगणः
1.1.1-1-1-1-5.5-5.1.5-5. .. भुवन-नमित-पादप-मामिधा-नाम्बिका
रगणः रगणः रगणः रगणः
s..s-s. I.s-5..sss तीर्थया-त्रा गता-नेकसि-द्धाकुले ॥.....
अत्र पादान्ते यतिः । १. सप्तविंशत्यक्षरस्य प्रस्तारे ( १३४२१७७२८) भेदा भवन्ति, तत्र. (३८४४७९६८) तमो भेदः चण्डवृष्टिप्रयात' इति प्रसिद्धः।

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322