Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 300
________________ ७ अध्यायः छन्दशासम् । १७५ अपवाहको मनौ नौ नौ नसौ गौ नवर्तुरसेन्द्रियाणि ॥७॥३२॥ यस्य पादे मगणः, (5ss) नगणाः षट्, (. . . . .m) सगणो, (s) गकारौ (5.5) तत्तं 'अपवाहको' नाम । नवसु, षट्सु, षट्सु, पञ्चसु च यतिः। तत्रोदाहरणम् मगणा नमणः नमन: बमणः नगण: 6.s.s ..+11-.11. श्रीकण्ठं त्रिपुर-दहन()अमृत-किरण (6) नगणः नमणा समा .. शकल-ललित(शिरसं - (५) · मगणा नवा मनमा बम नगमा s.s.s .-..-...-.1.1 भूतेशं हतमु-निमस(९)मखिल-भुवन (6)नगला नंगा . . ainan nama ..-.-..--. नमित-चरण()युगमी-शा-नम् (५)। in saan man sss .. ...-..-.1.1 सर्वशं वृषभ-गमन()महिप-तिकत (6) नगणः नगणः गणाः g• • बलय-रुचिर(क)करमा-ग-व्यं (५) मगणः नगणः नगणः नगणाः नगणः en ann an S... ..-..-.. . तं वन्दे भवभ-यभिद(अ)मभिम-तफल (6) नगणः नगणा सगणः गु• मु. ...-...- ..s s -s वितर-णगुरु(क)मुमया यु-कम् (५)॥ इति कृतयः समाताः। १. तेष्वेव ( ८३८८६.१) तमो भेदः 'अपवाहकः' इति ख्यातिमाससाद ।

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322