Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ मध्यायः]
छन्दस्वालम्। भुजङ्गविजृम्मितं मौ लौ नौ रसौ ल्गी वसुरुद्रऋषयः ॥७॥३१॥
यस्य पादे मगणों (sss. sss) तगणनगणौ (.m) नगपो (aun) रगणसगणौ (sis. us) लकारमकारौ (1.5) च तद्वृत्तं 'भुषाविम्भितम् नाम । अष्टभिरेकादशभिः सप्तमिश्च यतिः । तत्रोदाहरणम्
मगणः मगणः गणः . नगणः
م
م
ب
حم
s.s.s-s.s.s-ss - ये संन-द्धानेका-नीकै(८)न-तुर- .. . नगणः मगणः रगणा सण: B.'गु Hits 15torsions
गकरि-परिव-तैः(११)समं-तव श--यो (७) मगणः मगणः “तगणः नगण
م مم مم
خند خم ضم
s.5.5-5.5•s-s•s • .. .. .. युद्धश्रद्धालुब्धा-त्मान(ब)स्त्व-दमिमु ..
नगणः नगणारगया . • सयणा ....
1.1.- .-:... I.s-..-- - .-.
खमप-गतमि-यः(११)पत-न्ति धृता-यु-पाः (१)। मगणा मगण गणः .नगमः ।
s. s.s-2.5.5-5.s.. - - ते त्वां ह-ष्टा संग्रा-माग्रे()न-पतिवनगणः. नगणः रगणा - सगणः .... on
inima I. I.H-1-1-1-5 -16-1-1.5- 5.......... .
र! कृप-णमन-स(११)श्चल-न्ति दिग-न्त-२ (७) चेटीगतिवृत्तम् (२६६१९१७०८९०).
'चेटीगतिश्च गायत्री या लगौ छिदिनैर्मगैः।-4• म. कमलावृत्तम् (२६॥५०३२३३९४)
'यस्यां नकारयुगलं परतो भकार
तस्मान्नजौ च नगणत्रयतो गलौ स्वः। खण्डैर्नगैर्दशभिरत्र यतिर्विशाला : : . सा पिङ्गलेन कथिता कमलातिरम्या ॥' .
........ . (वृत्तचन्द्रिका २।१३९) १. उत्कषदिशत्यक्षरप्रस्वारस्य (१३८३४७४९) तमो मेदः 'भुजङ्गविजृम्मितम्' इति नाना प्रसिद्धः । २. 'तुडिगनुप! कृपणमनसः पलन्ति दिगन्तरम्' क. मु. पुस्तके, लिखितपुखके च ।

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322