Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ अध्यायः]
छन्दःशाखम् ।
१६३
मेघविस्फूर्जिताच्छन्दः (१९१७५७१३)
रसवश्वैठौ सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ।' वृ०२० पुष्पदामच्छन्दः (१९।७५७४५)
'भूताश्वाश्वान्तं मतनसररगैः कीर्तितं पुष्पदाम ।'
अस्य 'फुल्लदाम' इति संज्ञान्तरं छ० मं० छायाच्छन्दः (१९३८३९०५ -
'भवेत्सैव च्छाया तयुगगयुग स्याहादशान्ते यदा।' बिम्बच्छन्दः (१९।१४९४७३)
'वृत्तं बिम्बाख्यं शरमुनितुरगैम्तौ सौ ततौ चेदुरुः ।' छायाच्छन्दः (१९१५७६३४)
'इयं च्छाया ख्याता ऋतुरसहयैर्यो मनसा भ्तौ गुरुः।' पञ्चचामरच्छन्दः (१९।१७४८४८)
'नयुगललगुरु निरन्तरं यदा स पञ्चचामरः।' मणिमञ्जरीच्छन्दः (१९।१८५३३०)
'युगाश्वैः स्याद्यभनयजजमाः कीर्तिता मणिमञ्जरी।' सरलच्छन्दः (१९।१८६०४०)
'नवभिर्दशमिश्छिनं सरलं न्भ्रसजा जगौ ।' म०म० मकरन्दिकाच्छन्दः (१९।१८६३०६).
'सैः षड्भिोकर्यमनसजजा गुरुर्मकरन्दिका।' वरूथिनीच्छन्दः (१९।१९४४९४)
'शरत्रयैयुगैश्छिना जन्भनगा वरूथिनी ।' मै० म० समुद्रतताच्छन्दः (१९:२१४८७८)
'गजाधितुरगै सौ जसतभा गधेसमुद्रतता।'
. (वृत्तरत्नाकरपरिशिष्टे) सुरसाच्छन्दः (१९४२३७४५७)
'नौ भनौ यो नो गुरुश्चेत्खरमुनिकरणैराह सुरसाम् ।' चन्द्रालाच्छन्दः (१९३५२३२६४)
'ठवि दिअवरजुअल मज्झ करअल करहिं.
पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ । विमलमइ उरअवइ चंदमल कहइ सइ ॥
(प्रा. पि. सू० २०२४२)

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322