Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१६०
यस्य पादे यगणमगणनगणसगणभगजलकारगकारात्र ( Iss. sss. III. ॥s. sil. 1. 5 ) भवन्ति, तद्वृत्तं शिखरिणी' नाम । षदखेकादशसु च यतिः । तत्रोदाहरणम् --
यगणः मगणः. नगणः सगणः भगणः ० गु०
A
काव्यमाला 1.
1.S-S-S-S-S 1.1.1 1.1.5--5.1.1 1-5
यशः शे-षीभूते (६) जगैति बरना - ये गुण-निधी (११)
यगणः मगण
नगणः सगणः भगणः ल० गु०
Map
A
1- S.S S.S.s
1.1.1115-- S. 1.15
प्रवृत्ते वैराग्ये (६) विषय - रसनि - एकान्तम - न - सामू ( ११ ) ।
नगणः सगणः भगणः क्र० गु०
युगणः मगणः Ma M.
1.S.S-S.S.S
1-1·1·5-5. 1-1-1-S
इदानी–मस्माकं(६) घनत-रुलता - निर्झर - व - (११)
नगणः सगणः
भगणः छ० गु०
Aapla
वगणः मगणः Ma ma
MA
1.5.5-5.5.5
1.1.1 1.1.5-5. 1.5
तपस्त
व - मुं चेतो ( ६ ) भवति गिरिमा-लां शिख-रि-णीम् (११) ॥
( धृत्याम् )
१. तथैव चतुःशतत्रिंशदधिकोनषष्टिसहस्रतमो ( ५९४३० ) भेदः शखरिणी' - इति नाम्ना प्रसिद्धः । २. 'तुडिगनरनाथे' इति लि० पुस्तके । ३. धृतिच्छन्दः पादघटकीभूतानामष्टादशाक्षराणां प्रस्तारगत्या लक्षद्विकमेकशतचतुश्चत्वारिंशदुत्तरद्विषष्टिसहस्राणि ( २६२१४४ ) च मेदाः । तेषु 'कुसुमितलतावेल्लिता' नाम वृत्तमेकमेवात्र निर्दिष्टम् । प्राकृतपिङ्गलसूत्र छन्दोमञ्जरीवृत्तरत्नाकरपरिशिष्टेषु त्वधिका भेदा उदाहृताः सन्तीति तत उद्धृत्य तेषां नामानि लिख्यन्ते—
शार्दूलच्छन्दः (१८|१००७३)—–
'शार्दूलं वद मासषट्कयति मः सौ जसौ रोमश्चेत्
मञ्जीराच्छन्दः (१८१२६७३) -
'कुंतीपुत्ता तिण्णा दिण्णउ मंथा संठवि एक्का पाए हारा हत्या दुष्णा कंकणु गंधा संठवि जुग्गा जाए। चारी हारा भव्वाकार पाआअंतहि सजी आए सप्पाराआ सुद्धाकाअर जंपे पिंगल मंजीरा ए ॥'
चित्रलेखाच्छन्दः (१८|१८८७७)---
( प्रा० पि० सू० २१२२७ )
'वर्णाश्वर्मननततमकैः कीर्तिता चित्रलेखेयम् !'

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322