Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ अध्यायः
छन्दःशास्त्रम् ।
भगणः
रगण
नगणा
.भगणः
नगणः ल. गु०
3.1.1-5.1.5-1..1- • 1.1- 1-- अब कु-रुष्व क-मै सुक-तं(१०)यद-परदि-व-से (७)
भगणः रगणः नगणः भगणा नगणः . गु० - na c
ama . s.. 1-5.1.5-1.11- • ।...HIs
मित्र ! वि-धेयम-स्ति भव-तः(१०)किमु चिरय-सि तत् ? (७)। मगणा रगणः नगणा भगणा नगणः ल० गु०
s.1.
1 5.1.5-1.1.1-5. • .-11-1-1-5 जीवित-मल्पका-लकल-ना(१०)लघु-तरत-र-लं (७)
मगणा रगणः नगणः भगणः नगणः ल. गु.
..| S.s-11-s • ।। ..-1-s
नश्यति वंशप-त्रपति-तं(१०)हिम-सलिल-मि-व (७)॥ मन्दाक्रान्ता म्भौ न्तौ गौ ग् समुद्रर्तुखराः ॥७॥ १९ ॥ यस्य पादे मगणमगणनगणाः, (sss. su. ॥) तगणौ, (ss1. SsI) गकारी व (s.s) तद् 'मन्दाक्रान्ता' नाम । चतुर्पु षट्सु सप्तसु च यतिः । तत्रोदाहरणम्
मगण गणा नगणः तगणः तगणः गु० गु० s.s.s-s • .-..-s • s• !-5..। 5-5 प्रत्यादि-(४)सम-रशिर-सः(६)कान्दि-शीभूय न-टं (७)
मगणः भगणः नगणः तगणः तगणः गु• गु०
s.s.s-s. 1-1-1-1-1-5 • 5.1-s.s. s-s
त्वं निःशे-६(४)कुरु रिपुब-लं(6)मार्ग-मासाद्य स-द्यः (७)। मगणः भगणः नगण: तगण: तगणः गु. गु०
5.s.s-s • .-.-5 . 5.-5.5.15s किं नाश्री-पीः(४)परिणतधि-यां(६)नीति-मार्गोप-दे-शं? (५)
मगणः भगणः नगणः तगणः तगणः गु० गु०
s.s.s-s • 1.1-1.।.1-5 .
s.-s.s. -s-s
मन्दाक्रा-न्ता(४)भव-ति फलि-नी(६)वारि-लक्ष्मीः क्ष-या-य (७) ॥ शिखरिणी यमौ नसौ भलो गृतुरुद्राः ॥ ७॥ २०॥
१. उक्तसप्तदशाक्षरप्रस्तारस्य नवशतैकोनत्रिंशदुत्तराष्टादशसहस्रतमो ( १८९२९.) भेदो 'मन्दाक्रान्ता' इति नाना प्रसिद्धः ।

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322