Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 283
________________ १५८ काव्यमाला। नगणः सगणः मगणः रगणः सगणा & गु. ।..-..s/- s.s.s-s • •s-I..5-4-5 मनसि-जधनु(६)-ानिर्घो-पै(४)रिव-श्रुतिपे-श-लै (७) नगणः सगणः मगणः . . रगणः सगणः R. गु. .. ..-5.5.5-5 .5-1.1.5-1-5 मनसि ललना(6)-लीलाला-पैः(४)करो-ति ममो-त्स–वम् (७)॥ एतदृषभविलसितमित्यपरे। पृथ्वी जसौ जसौ यलो ग् वसुनवको ॥ ७ ॥ १७ ॥ यस्य पादे जगणसगंणी (151. Is) पुनर्जगणसगणौ (151. us) यगणलकारगकाराश्च (Iss. I. 5), तद्वृत्तं 'पृथ्वी' नाम । अष्टभिर्नवभिश्च यतिः । तत्रोदाहरणम् जगणः सगणः जगणः सगणः यगणः ल• गु. 1.5 -1.1.5-1.• ।..si.s.s -5 इताः स-मिति शे-त्रव(८)त्रि-भुवने विकीर्ण य-शः (१) जगणः ‘सगणः जगणः सगणः. यगणः ल० गु. ।..।।..s is • 1-1.5-1.s.s-1-5 कृतश्च गुणिनां गृहे(८)नि-रवधि-महानु-त्स-वः (९)। जगणः सगणः · जगणर सगणः यगणः ल• गु. 1..1-1.1.5-1.5. ।.s-1.5.5-F-s 'लया कृ-तपरि-प्रहे(८)क्षि-तिप वी-र! सिंहा-स-ने (९) जंगणः संगणः जगणः ' सगणः यगणः ल• गु० in our c omin 1.5.-1.1s-s • 1-1.15 .5•s 1-5 नितान्त-निरव-ग्रहा(८)फ-लवती च पृथ्वी कृता (९)॥ वंशपत्रपतितं भ्रौन्भौ नलौ ग् दिगृषयः ॥७॥१८॥ यस्य पादे भगणरगणनगणभगणनगणलकारगकारा (su. sis. m. su..I.s) भवन्ति, तद्वृत्तं वंशपत्रपतितम्' नाम । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम् १. उक्तसप्तदशाक्षरप्रस्तारस्य सप्तशतपञ्चाशदधिकाष्टत्रिंशत्सहस्रतमो ( ३८७५०) मेदः 'पृथ्वी' इति नाम्ना प्रसिद्धः। २. 'तुडिणवीरसिंहासने' इति लि. पुस्तके। ३. उक्तसप्तदशाक्षरप्रस्तारस्य नक्शतत्रिनवन्युत्तरकषष्टिसहस्रतमो (६१९९३) मेदो "वंशपत्रपतितम्' इति नाम्ना प्रसिद्धः ।

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322