Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 281
________________ काव्यमाला। ऋषभगजविलसित भ्रौ नौ न्गौ खरनवको ॥ ७॥ १५ ॥ यस्य पादे भगणरगणौ, नगणानयो, गकारश्च भवति (su. sis. . m.m.s) तवृत्तं 'ऋषभगजविलसितं' नाम । सप्तभिर्नवभिश्च यतिः । तत्रोदाहरणम् भगणा रगणा नगणः , नगणः नगणः गु. s..-..-..-..-. -s आयत-बाहुद-ण्ड(७)अप-चितप-हद-यं (5) भगणः रगणा नगणः नगणः नगणः गु० 5.1.1-3.1.5-1 • ।. ..-.. पीनक-टिप्रदे-श(७)मृष-भगज-विलसि-तम् (९)। भगणा रगणः नगणः नगणः नगणः गु० Solrs.ls-1.1 .1.1.-. 5 वीरसु-दारस-रव(७)मति-शयगु-गरखि-कं (९) भगणः . रगणः नगणः . नगणः नगणा गु० 5. -..- • • -..-. -s श्रीरति-चचला-पि(७)न प-रिहर-ति पुरु-षम् (5)॥ (अत्यष्टौ), - चकिताच्छन्दः (१६३३०७५१)-भात्समतनगैरष्टच्छेदे स्यादिह चकिता।' वरयुवतिच्छन्दः (१६३३२३४३) - 'भो रयना नगौ च यस्यां वरयुवतिरियम् ।' सुललिताच्छन्दः (१६॥३२४८८) ''न्मोजन्नगाः मुललिता युगैर्युगयतिर्मवेत् ।' मं० म० । : चित्रच्छन्दः (१६४३६९१)-'चित्रसंज्ञमीरितं समानिकापदद्वयं तु ।' अचलधृतिच्छन्दः (१६।६५५३६) द्विगुणितवसुलघुमिरचलधृतिरिह ।' १. उक्तषोडशाक्षरप्रस्वारस्य 'सप्तशतसप्तविंशत्यधिकद्वात्रिंशत्सहस्रतमो भेदः (३२७२७) 'ऋषभगजविलसितम्' इति नाना प्रसिद्धः । 'गजविलसितम्'' इति नामान्तरं मं• म० । 'ऋषभगजविजृम्भित'मिति गारुडे । २. अत्यष्टिछन्दःपादघटकीभूतानां सप्तदशसंख्याकानामक्षराणा प्रतारे कृते एकसहस्रद्विसप्तत्यधिकत्रयोदशलक्षसंख्याका (१३.१०७२) भेदा जायन्ते तेष्वत्र चतुर्णामेव भेदानां निर्देशः । प्रन्थान्तरेषु निम्नलिखितनामानोऽन्येऽपि प्राप्यन्त इति तत उद्दल लिख्यन्ते यथा

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322