Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 280
________________ ७ अध्यायः] छन्दःशास्त्रम् । १५५ प्रवरललितच्छन्दः (१६३१०१७८) 'यमौ नः सौ गश्च प्रवरललितं नाम वृत्तम् ।' चञ्चलाच्छन्दः (१६१०९२३) 'दिजिआ सुपण्ण आइ एक तो पओहराई हिण्णिरूअ पंच वंकसव्वलो मणोहराई अंत दिज गंधवण्ण अक्खराइ सोलहाइँ चंचला विणिम्मिआ फणिंदु एहु दुलहाइँ ॥' (प्रा० पि. सू० २।२०६) बाणिनीच्छन्दः (१६११९८४)-'नजभजरैर्यदा भवति बाणिनी गयुक्तैः ।' मन्दाकिनीच्छंन्दः (१६१७४७७) 'मन्दाकिनीत्मया गो वेदैर्वेदयतिर्भवेत् ।' मं० म०।.. गरुडरुतच्छन्दः (१६३१९४०६)-'गरुडरुतं नजौ भजतगा यदा स्युस्तदा।' छन्दोमार्याम् । नराचच्छन्दः (१६।२१८४६) ‘णरेंद जत्थ सव्वलो सुपण्ण वेवि दीसए पइक ठाम पंचमे कला चतूस्वीसए । ___ पलंत हारु चारु सारु अंत जस्स वट्ठए पसिद्ध ए णराउ जंपु गंधर्वक अट्ठए ॥' (प्रा. पि० सू० २।२०२). अस्यैव ग्रन्थान्तरेषु 'पञ्चचामर'मिति नामान्तरम् । प्रमदाच्छन्दः (१६४२६२१२)-'प्रमदा सत्यसभगा वर्णैर्वर्णयतिर्भवेत् ।' . मं० म०। मणिकल्पलताच्छन्दः (१६३२७८२४) ___ 'नजरभमेन गेन च स्यानाणिकल्पलता।' नीलच्छन्दः (१६२८०८७) 'णीलसरुअ विआणहु मत्तह बाइसही पंच भगण्ण पणा पड आसिअ एरिसही। अंत ठिआ जहिं हार मुणिजइ हे रमणी बावण अग्गल तिण्णि सआ धुअ रूअ मुणी ॥' (प्रा० पि० सू० २।२०४) . अस्या 'अश्वगतिः' इति नामान्तरं वृ० र० प० । मदनललिताच्छन्दः (१६३२९१६९) 'म्भौ नो नौ गो मदनललिता वेदैः षड्तुभिः ।' धीरललिताच्छन्दः (१६३३०१५१) .. 'संकलिता भरौ नरनगाश्च धीरललिता।'

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322