Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
काव्यमाला।
नगणः नगणः
नगणः
नगण
सगणः .
।।। . .--.: • -..-.15
स्पृशति न वपु-रिह(८)म-णिगुण-निकरः (1) ॥ मालिनी नौ म्यौ र ॥ ७ ॥ १४ ॥
यस्य पादे नगणौ, मगणवगणो, यगणश्च (प.. sss. Iss. Iss) भवति, उद्वत्तं मालिनी' नाम । पूर्वैव यतिः । तत्रोदाहरणम्
नगणः नगणः मंगणः यगणः यगणः
i..-..-5.5..s-1.5-1.s.s अतिवि-पुलल-लाट(4)पी-वरोरः-कपाटं (७)
नगणः नगणः मगणः यगणः यगणः ound - - ~।.. -..-s.s . s-1.s.s-...
सुघटि-त दश-नोष्टं(८)व्या-घ्रतुल्य-प्रकोष्ठम् (७)। नगणः नगणः मगणः यगणः यगणः
1.1-1..-5.s .s-I.s.s-s.s पुरुष-मशनि-लेखा()ल-क्षणं वी-रलक्ष्मी (५)
नगणः नगणः भगणः यगणः यगणः ।
1
-1
-5.5 .
5-
5.5-
5.5
रतिसु-रभिय-शोभि(८)र्मा-लिनी-वा-भ्युपैति (७) ॥
- (अष्टो)
१. उकपञ्चदशाक्षरप्रस्तारस्य षट्शतद्विसप्तत्युत्तरचतुःसहस्रतमो (४६७२) भदो 'मालिनी' इति नाम्ना ख्यातः । २. अष्टिच्छन्दःपादघटकीभूतानां षोडशाक्षराणां वर्णगम्मरनियमेन प्रस्तारे कृते पञ्चशतषट्त्रिंशदधिकपञ्चषष्टिसहस्रभेदा (६५५३६) जायन्ते तवत्र अषभगजविलसितनामैक एव भेदो निर्दिष्टः । तदतिरिक्ता ग्रन्थान्तरेषूपलभ्यमानभेद यथाब्रह्मरूपकच्छन्दः(१६३१)
'उम्मत्ता जोहा उढे कोहा उप्पाउप्पी जुझंता मेणका रंभा णाहे दंभा अप्पाअप्पी बुज्झता। धावंता राला छिण्णाकंठा मत्थापिट्ठी सेक्सत्ता संमग्गा भग्गा जाए अग्गा लुद्धा उद्धा हेरंता ॥'
(प्रा. पि. स. १९०९)

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322