Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१५२
काव्यमाला।
चन्द्रावर्ता नौ नौ स् ॥ ७॥ ११ ॥ यस पादे नगणाश्चत्वारः (u... ॥) सगणश्च (us), तद्वृत्तं 'चन्द्रावर्ता' नाम । तत्रोदाहरणम्
नगणः नगणः नगणः नगणः सगणः
Ir- - • • I s पटुज-वपव-न(७)चलि-तजल-लहरी (6)
नगणः नगणः नगणः नगणः सगणः na
nan .H H • I.1- 1-1s तरलि-तविह-ग(७)निव-हरव-मुखरम् (८)। नमणः नगणः नमणः नगणः सगणः
-1 - 1-1- 1 -1-1.। ।..s विकसि-तकम-ल(७)सुर-भिशुचि सलिलं (6)
লা লা লাল: নালঃ প্রাঃ
1.1.-..- . .-..-. s
विचर-ति पथि-क(७)मन-सि शर-दि सरः (6)॥ विपिनतिलकच्छन्दः (१५।९६९६)-विपिनतिलकं नसनरेफयुग्मैर्भवेत् ।' प्रभद्रकच्छन्दः (१५।११९८४) - भवति नजी भजो रसहितौ प्रभद्रकम् ।' .
अस्यैव 'सुखेलकम्' इति नामान्तरम् । उपमालिनीच्छन्दः (१५।११५८४)–'ननतभरकृताष्टखरैरुपमालिनी।' मानसहंसच्छन्दः (१५।११६२८)-'कथयन्ति मानसहंसनाम सजौ जभर् ।' निशिपालकच्छन्दः (१५।१२००५)–'शंस निशिपालकमिदं भजसनाश्चरः।'
. वृत्तरत्नाकरतत्परिशिष्टछन्दोमार्यादिषु । नलिनीच्छन्दः (१५।१३०४४)-'सगणैः शिववक्रमितेर्गदिता नलिनी।' भ्रमरावलीच्छन्दः (१५।१४०४४)'कर पंच पसिद्ध विलद्धवरं रअणं पभणंति मणोहर छंदवर रअणं । गुरु पंच दहा लहु एरिसिभं रइ भमरावलि छंद पसिद्ध किअं ठइअं॥'
. (प्रा० पि० सू० २११८५) नूणकच्छन्दः (१५।१९०२३)-'तूणकं समानिकापदद्वयं विनान्तिमम् ।'
___ अत्र-'दीपवसुभिर्यतिः।' इति कृष्णः । अस्यैव 'चामर' इति नामान्तरम् । १. उत्तपथदशाक्षरप्रस्वारस्य त्रिशतचतुरशीत्यधिकषोडशसहस्रतमो (१६३८४) भेदः 'चन्द्रावः' इति नाना ख्यातः । अत्रोदाहरणे 'चन्द्रावर्ता' इति चतुर्गुरुकं नाम प्रवेष्टुमशक्यमिति न प्रवेशितम् । अत एव वृत्तरत्नाकरादिषु 'शशिकला' इत्येव नाम समुपलभ्यते । प्राकृतपिङ्गलसूत्रे च अस्यैव छन्दसः 'शरमः' इति नाम.

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322