Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 275
________________ १५० काव्यमाल। ।।।।।।-5 • Is I..s- s सरसि यदि स-खे(७)शिवं शशिशे-ख-२ (७) नगवः नमः समः सगणः ल. गु. ..।।..- •• -- भवति तव त-:(७)परै-रपरा-जि-ता (७)॥ प्रहरणकलिता नौ भनौ ल्गौ.च ॥७॥७॥ यस्य पादे नगणौ (u.) भगणनगणौ, (su. m) लकारो गकारश्च (१.s) भवन्ति, तत्तं 'प्रहरणकलिता' नाम । चकारात्पूर्वोकैव यतिः । तत्रोदाहरणम्नगणः नगणः मणः नगणः ल० गु. m e in amma ..--..- • I + +s सुरमु-निमनु-बै(७)ख-चितच-र-णां (७) नगणः नगण मगनः नगणः ल. गु. a ne naman ।..-..- • •- -- रिपुभ-यचकि-त(७)त्रिभु-वनश-र-णाम् (७)। नगणः नगणः भगणः नगणः ७० गु० 1.1. -.. - • - - - - प्रणम-त महि-पा(७)सुर-वधकु-पि-तां (७) नगमः नगणः भगणः नगणः ल. गु ..-..- • -11 - s. .. प्रहर-णकलि-ता(७)पशु-पतिद-वि-ताम् (७)॥ वसन्ततिलका दमौ जौ गौ ॥ ७॥८॥ ' यस्य पादे तगणभगणौ (ssi. su) जगणौ (Isi. Is1) गकारौ (s. 5) च तद्वृत्तं वसन्ततिलका' नाम । तत्रोदाहरणम् तगणः भगणा जगणः वगणः गु० गु. 5.5.1-5.. +s.1-1.51-5-5 उद्धर्षि-णी जन-दृशां स्व-नभार-गु-वीं १, उत्कचतुर्दशाक्षरप्रस्वारस्सैकशताष्टाविंशत्यधिकाष्टसहसतमो (८१२८) मेदः 'प्रहरणकलिता' इति नाना ख्यातः। वृत्तरत्नाकरछन्दोमार्योस्तु 'प्रहरणकलिका' इति पाठः। २. उक्तचतुर्दशाक्षरप्रस्तारस्य नवशतत्रयस्त्रिंशदधिकद्विसहस्रतमो (२९३३) भेदो 'वसन्ततिलका' इति नाना विख्यातः।

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322