Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ अध्यायः]
छन्दःशाखम् । असंबाधा म्तौ नसौ गाविन्द्रियनवको ॥७॥५॥ यस्य पादे मगणतगणनगणतगणा (ऽऽS. SsI. I. as) गकारी (s.s) च भवतस्तद्वृत्तम् 'असंबाधा' नाम । पञ्चभिर्नवभिश्च यतिः । तत्रोदाहरणम्
मगणः तगणः नगणः सगणः गु. गु.
s • 5.5-5.s • -.. - .s-s-s भरक्त्वा दु-गोणि(५)नु-मवन-मखिलं हि त्वा (3)
मगणः तगणः नगणः सगणः यु• गु. s.s.s-s•s • -1 -
is-s-s हत्वा त-सैन्य(५)क-रितुर-गवलं ह-त्वा ()। मगणः तगणः जगणः सगणः गु.गु.
en nem a annon 5.s.s-s.s • -..-• Is-5-5 येनासं-बाधा(५)स्थि-तिरज-नि विप-क्षा-णां (९)
मगणः तगणः नगणः समणः ..गु. h
oronomom s.s.s-s.s • ।।.. .5-5-5
सर्वोव:-नाथः(५)स जयति नृपति-मुं-बः ()॥ अपराजिता नौ सौ लगौ खरऋषयः॥७॥६॥ यस्य पादे नगणौ (.m) रगणसगणलकारा गकारश्च (sis.s..s) तद्तम् 'अपराजिता' नाम । सप्तभिः सप्तमिश्च गतिः । तत्रोदाहरणम्
नगणः नगणः रगणः सगणः सं. गु.
।।.-..-..-..-15 फणिप-तिवल-यं(७)जटा-मुकुटो-च्च-लं (७)
नगणः नगणः रगणः . सगणः . गु.. anan
din nama 1. -..-5 . 1.5-1.1.5-- मनसि-जमय-नं(७)त्रिशू-लविभू-षि-तम् (७)।
प्रमदाच्छन्दः (१४१७०८८) नजमजला गुरुष भवति प्रमदा।' चक्रपदच्छन्दः (१४४८१९१) 'चक्रपदमिह भनननलगुरमिः।
. वृत्तरनाकरपरिशिष्टच्छन्दोमर्यादिषु ।। १. उक्तचतुर्दशक्षरप्रस्तारस्य सप्तदशाधिकद्विसहस्रतमो (२०१५) मेदः 'असंबाधा' इति नाम्ना प्रसिद्धः । २. उकचतुर्दशाक्षरप्रसारसाष्टश्चतचतुर्विशत्यधिकपासहस्रतमो ( ५८२४ )मेदः 'अपराजिता' इति नाना ख्यातः ।

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322