Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१९८
काव्यमाला।
नकमा क्या बना सकन मु.
जगणः नगणः नगणः समणा गुरु
1.1.1-1
-1-1-
1.5-5
1.. . + + s-s सकल-भुवन-जगण-नतपा-दा निजप-दभंज-नशमि-त विषा-दा। नगवः नंगला नकमा सगणः गु. नगणः नगणः नगणः सगणः गु० annama ... + +s-s . ..-..-..-5 विजित-सरसि-कहन-यनप-ग्रा भरतु सकल-मिह ज-गति गौ-री ।
(शकर्याम्) १. केचित् पुखकेषु एषैव शक्करी 'शर्करी इत्युद्दिश्यते । शक्करीच्छन्दःपादघटकीभूतानां चतुर्दशसंख्याकानामक्षराणां प्रस्वारे कृते त्रिंशतचतुरशीत्यधिकषोडशसहस्रमेदा (१६३८४) जायन्ते; परमत्र असंबाघा, अपराजिता, प्रहरणकलिता, वसन्ततिलका चेति मेदचतुष्टयमेव निर्दिष्टम् । प्रन्थेष्वन्येष्वन्येऽपि मेदा उपलभ्यन्ते तेत्र क्रमशो विलिख्यन्ते
वासन्तीच्छन्दः (१४।४८१)-'मात्तो नो मो गौ यदि गदिता वासन्तीयम् ।' मध्यक्षामाच्छन्दः (१४१४९७)-'मध्यक्षामा युगदशविरामा म्भौ न्मौ गौ।'
___'हंसश्येनी' इति नामान्तरमन्यत्र । कुटिलच्छन्दः (१४।१००९)-'भो भो न्यौ गौ यदि कुटिलकमुक्तं वृत्तम् ।'
__ अ० वृ०र० गोवृषच्छन्दः (१४।१६३३) 'वेदैदिग्भिर्मात्तयसा गोवृष उक्तो गौ ।'
। अ० वृ० २० नान्दीमुखीच्छन्दः (१४।२३६८)-'खराभदि यदि नौ तौ च नान्दीमुखी गौ।' नदीच्छन्दः (१४।२८८०) निनतजगुरुगैः सप्तयतिर्नदी स्यात् ।' कुमारीच्छन्दः (१४१२९९२)-'नजभजगैर्गुरुश्च वसुषट् कुमारी।' अलोलाच्छन्दः (१४३०९७)-'द्विसप्तच्छिदलोलाम्सौ म्भौ गौ चरणे चेत् ।' इन्दुवदनाच्छन्दः (१४॥३८२३)-'इन्दुवदना भजसनैः सगुरुयुग्मैः।' लक्ष्मीच्छन्दः (१४।३९२५) लक्ष्मीरन्तविरामा.म्सौ तनगुरुयुग्मम् ।' सुपवित्रच्छन्दः (१४४०९६)–'त्रिननगगिति वसुयति सुपवित्रम् ।' मजरीच्छन्दः (१४|४८४४)–'सजसा यलो गिति शरप्रहमञ्जरी ।' पथ्याच्छन्दः (१४।४८४४)-पथ्या सजसयल्गैः स्यात्ककुन्भिः श्रुतिभिर्यतिः।'
इयं यतिमेदमात्रेण 'मञ्जो' भिद्यते । मं० म. चन्द्रौरसः (१४.५१०५)-भौ न्यौ ल्गौ चेदिह भवति च चन्द्रौरसः।' सुकेशरच्छन्दः (१४१५५९२)–निरनरैलंगौ च गदितं सुकेशरम् ।'

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322