Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ अध्यायः ]
छन्दः शास्त्रम् ।
रुचिरा जुभौ सजौ ग् चतुर्नवकौ ॥ ७ ॥ २ ॥
यस्य पादे जगणभगणौ (ISI. 51 ) सगणजगणी ( ॥5. ISI ) गुरुब ( s), तद्वृत्तं
'रुचिरा' नाम । चतुर्भिर्नवभिश्च यतिः । तत्रोदाहरणम्
जगणः
भगणः
सगणः जगणः गु०
1.S. 15 • 1.1-11.5-1.5.-S
मृगत्व - चा (४) रुचि - रतरा-म्बरक्रि-य: (९)
जगणः
da
भगणः
• 5--1.5.1
जगणः
Ala
1.5.1-5•
1.11.15 1•5.1-5
कपाल-मृ(४)त्कपि-लजटा - प्रपल-वः (९) । .
सगणः जगणः गु०
Apla
मगणः Ma
Alayala
भगणः
जगणः
समणः नगणः गु० damla da
ललाट-८(४)ग्दह-नतृणी-कृतस्म - रः ( ९ )
भगणः
जगणः गु०
1.1-11.5-1-501-5
सगणः
1.5.1 S ·
1.11.1.5-1.5. 1-5
पुनातु वः (४) शिशु - शशिशे-श्वरः शिवः ( ९ ) ॥ मत्तमयूरं मृतौ सौ ग् समुद्रनवकौ ॥ ७ ॥ ३ ॥
यस्य पादे मगणतगणयगणसगणगकाराः (sss. SSI. ISS IS S ) भवन्ति, तद्वृत्तं 'मत्तमयूरम्' नाम । पूर्वैव यतिः । तत्रोदाहरणम् -
तगणः यगणः सगणः गु०
तगणः
१४७
मगणः Ma
यगणः सगणः गु० Ala Mlada
ऽ ऽ ऽ ऽ • 5.11.5.5-115-s
SSSSS. 11.5.5–4•1•5--ऽ
व्यूढोर-स्कः सिंह- समाना-नतम - ध्यः पीनस्कन्धः सिन्धु-रहस्ता -यतबा-हुः ।
मगणः तगणः यगणः सगणः गु० A sam
मगणः तगणः यगणः सगणः गु० MA dan s S.S. 5-5-5-11.5.5-11.5-5
S. S. SS. S. 11.5.5-1.1.5-5
कम्बुग्रीवः स्निग्ध-शरीर - स्तनुलो - मा भुङ्के राज्यं मत्त - मयूरा - कृति नेत्रः ॥ गौरी नौ सौ ग् ॥ ७ ॥ ४ ॥
यस्य पादे नगणत्रयं (॥. m. mi) सगणो ( us ) गुरुव ( s), तद्वृत्तं 'गौरी' नाम । त्रोदाहरणम्
१. उक्तत्रयोदशाक्षरप्रस्तारस्याष्टशतषडधिकद्विसहस्रतमो (२००६) मेदः 'रुचिरा' इति नाम्ना ख्यातः। अस्यैव 'अतिरुचिरा' इत्यपि नाम । २. उक्तत्रयोदशाक्षरप्रस्ता ररय षट्ातत्रयस्त्रिंशदधिकैकसहस्रतमो ( १६३३) मेदः 'मत्तमयूरम्' इति नाम्नः प्रसिद्धः । ३. उक्तत्रयोदशाक्षर प्रस्तारस्याष्टचत्वारिंशदधिकद्विसहस्रतमो (२०४८) मेदो 'गौरी' इति नाम्ना ख्यातः ।

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322