Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 269
________________ १४४ काव्यमाला। तगणा यगण मगण: यगणः s.s.-.s. s-s • s.s-ss छन्ने र-जसा भा-नौ(७)यस्याः प्रयाणे(५) - तगणः यगणः मगणः यगणः s.s. 1-1.5.5-5 . 5.5-1.s.s ' घोऽपि निशाभ्रा-न्ति(७)धत्ते नृलोकः(५) ॥]' नवमालिनी नजौ भ्याविति ॥६॥४३॥ . यस्य पादे नगणजगणभगणयगणा (. si. sn. iss ) भवन्ति तद्वृत्तं 'नवमालिनी' नाम । तत्रोदाहरणम् नगणः जगणः भगणः यगणः नगणः जगणः भगणः यगणः naman sana ।।। s.1-5.। . -.s.s .1-1.5.-5.। . ।-1.5.5 धवल-यशोंऽशु-केन(८)प-रिवीता(४) सकल-जनानु-राग(८)घु-सृणाक्ता(४)। . नगणः जगणः भगणः यगणः नगणः जगणः भगणः यगणः ।..-1.5.1-5.। • 1-1.5.5 -1..-.। • ।-Is •s दृढ–णबद्ध-कीर्ति(८)कु-सुमौघे(४) स्तव न-वमालि-नीव(८)न-प लक्ष्मीः (४) । अत्र वसुसमुद्रैर्यतिरित्याम्नायः । इति भट्टहलायुधविरचितायां छन्दोवृत्तौ षष्ठोऽध्यायः । १. अत्र प्राचीनमुदाहरणं न लब्धमित्येतदस्माभिः खीयं निवेशितम् । केचित्तु'वाहिनी त्मौ म्या-विति सूत्रं पठन्ति । तत्रोक्तद्वादशाक्षरप्रस्तारस्य एकविंशत्यधिकपञ्चशततमो (५२१)ऽयं भेदः । उदाहरणं च'यो वाहिनी क्रव्यादा त्रुव्यर्धमात्रात् हन्तुं हि शक्तोऽनन्तः सोऽप्यद्य मूर्छाम् । प्राप्तः किमेतचित्रं पौलस्त्यशक्त्या ? ज्ञातुं न शक्यतेऽज्ञैश्चारित्र्यमेषाम् ॥' इति द्रष्टव्यम् । वस्तुतस्तु-सूत्रमेतद्वैदिकैर्न पठ्यते, न चाग्नेये नूद्यत इति प्रक्षिप्तमेवेसन्यदेतत् । २. उक्तद्वादशाक्षरप्रस्तारस्य चतुश्चत्वारिंशदधिकनवशततमो (९४४) भेदो 'नव-मालिनी' इति नाम्ना प्रसिद्धः । श्रीकृष्णेन तु 'अर्वसायकैश्छिन्ना ।' इत्यन्यथैव यतिरुक्ता।

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322