Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 267
________________ ११२ काव्यमाला। स्रग्विणी रः॥६३८॥ यस्य पादे रंगणा(sis. sis. SIS. SIS)श्चत्वारस्वत् 'स्रग्विणी' नाम । रगणः रगणः- रंगणः रगणा रगणः रगणः रगणा रगणा s..ss..ss..s s.. s s.. .s-s.1.5-ss यो रणे युध्यते निर्भर निर्भय- स्त्यागिता यस्य स-खदा-नावधिः । रगणः रगणः रगणः रगणा रगणः रगणः रगणः रगणः oin our chanimun s.1s s..s-s..s-s.is s.s-s.1.5-5..s-s.s तं नरं वीरल-क्ष्मीर्यशः-स्रग्विणी नूनम-भ्येति स-त्कीर्तिशु-क्लांशुका ॥ प्रमिताक्षरा जौ सौ ॥६॥ ३९ ॥ यस्य पादे सगणजगणौ (us. Isi) सगणौ (us.us) च भवतस्तद्वृत्तं 'प्रेमिताक्षरा' नाम । तत्रोदाहरणम् सगणः जगणः सगणः सगणः सगणः जगणः सगणः सगणः na nan - - - Ins-s/-15-Is 11.5-1.5.1-11.s-ils परिशु-द्धवाक्य-रचना-तिशयं परिषि-अती श्र-वणयो-मृतम् । सगणः जगणः सगणः सगणः सगणः जगणः सगणः सगणः en sen se on 1.1.5-1.5.1-1.5-1.. 1.1.5-1.5.1-.. s s प्रमिता-क्षरापि विपुला-र्थवती तव भा-रती ह-रति मे हृदयम् ॥ अत्र पादान्ने यतिः। कान्तोत्पीडा भूमौ समौ ॥६॥४०॥ यस्य पादे भगणमगणौ (su. sss ) सगणमगणौ (su. sss) च भवतस्तद्वृत्तं ‘कान्तोत्पीडा' नाम । तत्रोदाहरणम् भगणः मगणः सगणः मगणः मगणः मगणः सगणः मगणः a en e n een aan 5.1.1-s.s.s I.1.5-5.ss s .1.1-5.s.s .s-s.s.s कामश-रैाप्ता खलुका-न्तोत्पीडा- माप्तव-ती दुःखैः परिमु-यन्ती या । भगणः मगणः सगणः मगणः भगणः मगणः सगणः मगणः - s..-s.s.s-1.1.5-5.ss s.1.1-s.s.s-11.5-5.s.s सा लभ-ते चेत्का-मुकयो- गाढे दुःखवि-मुक्का स्या-त्परमा-नन्दाप्ता॥ १. उक्तद्वादशाक्षरप्रस्तारस्यैकशतैकसप्तत्यधिकैकसहस्रतमो (११७१) 'स्रग्विणी' इति नाम्ना प्रसिद्धः । लक्ष्मीधर' इति नामान्तरं प्रा० पि. सू० २११३३ । २. उक्तद्वादशाक्षरप्रस्तारस्य सप्तशतद्विसप्तत्यधिकैकसहस्रतमो भेदः (१७७२) 'प्रमिताक्षरा' इति नाम्ना ख्यातः । ३. उक्तद्वादशाक्षरप्रस्वारस्य एकोनशताधिकैकशततमो भेदः (१९९) 'कान्तोत्पीडा' इति नाम्ना ख्यातः।

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322