Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
११० काव्यमाला ।
जलोद्धतगतिौ जसौ रसर्तवः ॥ ६ । ३३॥ यस्य पादे जगणसगणौ (Is1. us) पुनरपि तावेव (Is1. us), तहतं 'जलोद्धतगति'र्नाम । षड्भिः षद्भिश्च यतिः ।
जगणः सर्गणः जगणः संगणः जगणः सगणः जगणः सगणः can n
no. com ... .. ..-.. .. -.. ..--.1.5 भनक्ति समरे(६) बहून-पि रिपून(६) हरिः प्र-भुरसौ(६) भुजोर्जि-तबल:(६)। जगणः सगणः - जगणः सगणः जगणः सगणः जगणः सगणः
and on 1..- .s .. ..
. -..s .. .. जलोद्ध-तगति-(६)र्यथैव मकर-(६) स्तरङ्ग-निकर(६) करेण परितः(६) । ततं नौ मौ ॥ ६ ॥ ३४ ॥ यस्य पादे नगणौ (u. ॥) मगणरगणौ (sss. sis) च तत् 'तैतं नाम ॥
नगणः नगणः मगणः रगणः नगणः नगणः- मगणः रगणः
1.1.1-1-1-5•s.s-s.1. 'कुरु क-रुणमि-यं गाढो-स्कण्ठिका नगणः नगणः मगणः रगणः
.-.. -5.5.5-5.1s यदुत-नय! च-कोरीभी राधिका । नगणः 'नगणः मगणः रगणः
1.1.1-1 -5.5.5-5..s .1-11-5.5.5-5 .is विरह-दहन-सङ्गाद-जैः कृशा पिबतु तव मु-खेन्दोर्बि-म्बं दृशा ॥ कुसुमविचित्रा न्यौ न्यौ ॥ ६ ॥ ३५॥
१. उकद्वादशाक्षरप्रस्तारस्याष्टशतषडशीत्यधिकैकसहस्रतमो (१८८६) भेदो'जलोद्धतगतिः' इति नाना ख्यातः । २. एतदादीनि 'चञ्चलाक्षिका-' इत्यन्तानि सूत्राणि वैदिकैर्न पठ्यन्ते । ३. उक्तद्वादशाक्षरप्रस्तारस्य अष्टाशीत्यधिकैकसहस्रतमभेदः (१०८८) 'ततम्' इति नाम्ना प्रसिद्धः । ४. अत्र कचित्
मणिमाला त्यो त्यो। . इति सूत्रमधिकं पठ्यते । व्याख्यातं चैतदन्यैः-'अत्र प्रतिपादं तगणः, यगणः, तगणः, यगणश्च एतदत्तं मणिमालाख्यं भवति। अस्मिन् वृत्ते षभिः षनियतिरिति । द्वादशाक्षरप्रस्तारस्य एकाशीत्यधिकसप्तशततमोऽयं भेदः (७८१)। उदाहरणं तु
वृन्दारकवृन्दामन्दीकृतवन्धं वन्दे जननन्दं स्कन्दं शिवकन्दम्। .
चण्डीकृतसन्धं बन्धुं गुणसिन्धुं कुन्दं पदकुन्दं वन्देऽमरवन्धम् ॥ इति । 'त्यो त्यो मणिमाला छिन्ना गुहवक्त्रैः'-वृ० ०।

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322