Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
६ अध्यायः] छन्दःशास्त्रम् ।
१३९ जगतीत्यधिकारे यावद्भिः सकारै (us)र्जगतीपादः पूर्यते, तावन्त एकपादे सकारा भवन्ति तदृत्तं 'तोटक' नाम । तत्रोदाहरणम्
सगणः सगणः सगणः सगणः सगणः सगणः सगणः सगणः
1.1.5-1.1.5-1.1.5- 1. 1.1.5-1.1.5-1.1.5-1 s त्यज तो-टकम-थनियो-गकर प्रमदा-धिकृतं व्यसनो-पहतम् । सगणः सगणः सगणः सर्गणः सगणः सगणः सगणः सगण। on an ona 1.1.5-1.5-1.5-1.5 1.1.8-1.s-11.5-1.is उपधा-भिरशु-द्धमति सचिवं नरना-यक! भी-रुकमा-युधिकम् ।
पादान्ते यतिः। पुटो नौ म्यौ वसुसमुद्राः॥६॥३२॥ यस्य पादे नगणौ (m. ॥) मगणयगणौ (sss. Iss) च तद्वृत्तं 'ऍटो' नाम । अष्टभिश्चतुर्मिश्च यतिः । तत्रोदाहरणम्
नगणः नगणः मगणः यगणः
।..-..-.s • s-i.s.s न विच-लति क-थ चि(८)च्या-यमार्गा(४)
नगणः नगणा मगणः यगणः
1.1.0-1.1.1-5.s . -1.s.s
द्वसुनि शिथिल-मुष्टिः(८)पा-र्थिवो यः(४)। नगणः नगणः मगणः यगणः
।..-.-5•s • s-Iss अमृत-पुट इ-वासौ(6)पु-ण्यकर्मा(४)
नगणः नगणः मगणः यगणः
1.1.1-1-1-5.5 • s-i.ss
भवति जगति सेव्यः(८)स-र्वलोकैः (४) । १. उक्तद्वादशाक्षरप्रस्तारस्य सप्तशतषट्पञ्चाशदधिकैकसहस्रतमो ( १७५६) भेदः 'तोटक' इति नाम्ना प्रसिद्धः । २. इतः परं “अस्य चोदाहरणान्तरमपि यथा- .
अमुना यमुनाजलकेलिमृता सहसा तरसा परिरभ्य धृता। . हरिणा हरिणाकुलनेत्रवती न ययौ नवयौवनभारवती ॥" इति क्वचिदृश्यते । एतत्प्रक्षिप्तमिव प्रतिभाति; भेदान्तराभाव उदाहरणान्तरस्य वैयर्थ्यात् । ३. उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकपञ्चशततमो (५७६) मेदः 'पुट' इति नाना ख्यातः । ग्रन्थान्तरेषु चास्यैव 'श्रीपुट' इति नाम प्रसिद्धम् ।

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322