Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१३४
काव्यमाला ।
मगणः भगणः नगणः ल० गु० da Mam
S.S.S S • 114.1.1-1-5
इत्येवं मे (४) जन-यति म -नं-सि (७)
मगणः
भगणः नगणः ल० गु०
Nama Ala 1.11.11-15
s. 5.5-5
भ्रान्ति का - ते ! ( ४ ) परि- सरस -र - सि (७) ॥
रथोद्धता नौ लौ ग् ॥ ६ ॥ २२ ॥
यस्य पादे रगणनगणरगणलकारगकारा ( SIS. ISIS IS ) भवन्ति तद्वृत्तं
'बोद्धता' नाम । तत्रोदाहरणम्
रगणः नगणः रगणः ल० गु०
Maa
5. 1.5-1.1.1-S1-5-15
या करो - ति विविधैर्विटैः स-मं
रगणः नगणः Mas
रगणः ल० गु०
S. 1.5-1.1.15.1.5-15
A
रगणः नगणः भगणः गु० गु० Maha
प्राणवृ-1
5.1.5-1.1.1-5.1.5-15
म्लानय-त्युभय-तोऽपि बान्धवान् मार्गधू- लिरिख सारथो-व-ता ॥
पादान्ते यतिः ।
S.1.5-1.1.1-5.1.1-5-5
आहवं प्रविश - तो यदि रा-हुः
रगणः नगणः मगणः गु० गु० Ao wa pada pla pla 5.1.5-1.1.1-5-1-1-5-s
- तिरपि यस्य श-री-रे
रगणः नगणः रगणः ल० गु०
5.1.5-1.1.15.1.5-15
, सङ्गतिं परगृ-हे रता च या ।
स्वागता नौ भूगौ ग् ॥ ६ ॥ २३ ॥
यस्य पादे रगणनगणौ (sis. iii) भगणो ( sii) गकारौ (s.s) च तद्वृत्तं 'खागता ' - नाम । तत्रोदाहरणम् —
रगणः नगणः रगणः ल० गु० Aada d
भगणः गु० गु० AMANA
5.1.5-1.1.1-ऽ· 1 · 1-5 –
पृष्ठ-श्चरति वायुस - मे - तः ।
नगणः भगणः गु० गु०
रगणः नगणः
रगणः
5.1.5-1.1.1-501.1-5-5
स्वागता भवति तस्य जय - श्रीः ॥ पादान्ते यतिः ।
वृन्ता नौ सौ ग् ॥ ६ ॥ २४ ॥
१. उक्तैकादशाक्षरप्रस्तारस्यैकोनशताधिकषद शततमो (६९९ ) ऽयं मेदो 'रथोता' इति नाम्ना प्रसिद्धः । २. उतैकादशाक्षरप्रस्तारस्य त्रिचत्वारिंशदधिकचतुःशतमो (४४३) मेदः 'स्वागता' इति नाम्ना ख्यातः । 'पद्मिनी' इति चन्द्रिकायाम् ।

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322