Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
११८
तगणः तगजः जगणः गु० गु० सगणः तगणः जगजः गु० गु० AMA AAA Nama da A
Na Na pla
अपि च
तगणः
patn
S-S-5.5.1-51-S-S
5.5.1-6.5.14.5.1-55
गत्या वि-लक्षीकृ-तहंस—– कान्ते ! तामिन्द्र-वज्रां त्रुवते कवी-द्राः
( श्रु० बो० २१ )
. काव्यमाला
तगणः तगणः जगणः गु० गु०
तगणः जगणः गु० गु० A
ऽऽ1 •$ • !$•51•5•S°
तथा
Aaaa
S.S. S. 5.1-1-5.55-5
S.S. - S.S. 11-5-15-5
ये दुष्ट-दैत्या इ-ह भूमि-लो- के द्वेषं व्य-धुर्गोद्विजदेव - स-वे ।
तमण: तगगः जगणः, गु० गु०
तगणः
5.5.15.5.1-14.3.1-55
तानिन्द्र-वज्राद-पि दारु-णा-ज्ञान् व्याजीव- यद्यः सततं न-म-स्ते ॥
तगणः जगजः गुरु- गु०
.5-5-1.5.1-1-5.5-1.5.3
गोब्राह्मणस्त्रीव-तिभिविं
जगणः
तगणः तगुणः
तगणः
25
जगणः गु० गु०
AAAAA
तगणः तगणः
ima
5-5-1-5.1-1.5 .5-1.5.1
नगनः तगणः जगणः मु० गु० Mama Na la pla
5.S.AS.S.IS. I-5-$
तस्येन्द्र-वज्राभि- हतस्य पा-तः क्षोणीव-रस्येव भवत्य-व-श्यम् ॥
पादान्ते यतिः ॥
भवन्न-खाः कुन्द-दलश्रि - यो ये
जगणः गु० गु०
5-5-1-5-1-4.5.5-1.5-3
मोहात्क - रोयल्प - मतिर्नृपो यः ।
तगणः
उपेन्द्रवज्रा जुतौ जगौ ग् ॥ ६ ॥ १६ ॥
यस्य पादे जकार (ISI) तकार (SSI) जकारा (151) गकारौ (S.S) च, तद्वृत्तम् : 'उपेन्द्रवज्रा' नाम ॥ तत्रोदाहरणम्
तगणः जगणः गु० गु०.....
5-5-1-1-1-1-1-1-4-s-s
जगणः गु० गु जगणः तगणः जगणः गु० गु०
5
1. S. 15. S. 11.5-1-55
नमन्ति लक्ष्मीस्त - नलेख - ने - Sपि ।
१. 'प्राजीजपत्' इति स्यात् । 'जि अभिभवे' ( धा० पा० १९४६ ) इत्यस्माणिजन्तानुर् । २. 'गोब्राह्मणस्त्री' इत्यादि पद्यमेकमेवोदाहृतं लि. पुस्तके. ३. उत्तैकादशाक्षरप्रस्तारस्याष्टपञ्चाशदधिकत्रिशततमोऽयं ( ३५८ ) भेदः 'उपेन्द्रवज्रा' इति नाम्ना प्रसिद्धः । एतल्लक्षणं प्राकृतपिङ्गले यथा-
'नरेंद एक्का तअणा सुसज्जा पओहरा कण्णगणा मुणिजा ।
उर्विदवज्जा फणिराअदिट्ठा पढति छेआ सुहृवण्णसङ्घा ॥ ( २1११७ ) 'बाणऋतुभिर्यतिः ।' इति मन्दारमरन्दे । 'उपेन्द्रमाला' इति नामान्तरमुपजातेः कृष्णीये -

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322