Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 237
________________ ११२ काव्यमाला। नमणः नगगः मगण: नगणः नगणः मंगणा ।।.-..-5 . . ..-..-5 • sis रमय-ति हृद-य(५),यूनां भुजग-शिशुसू-ता(५),नारी ॥ वकगतिरित्यर्थः ॥ शिशुशब्दस्य सार्थकत्वात् । अन्यैरप्युक्तम्-.. 'अभ्यस्यता नु तरणीगतिवक्रभावा नुन्मूलिताः फणिशिशोर्भवतापराधाः।' इति सप्तभिर्वाभ्यां च यतिरित्याम्नायः॥ हलमुखीनों स् ॥६॥ ८॥ यस्य पादे रेफ (sis) नकार (u) सकारा (us) भवन्ति तद्वृत्तं 'हलमुखी' । तत्रोदाहरणम् रगणः नगणः सगगः . रगणः नगणः सगणः 5.1. - .. -.15 5.1.. ..। ।s गण्डयो(३),-रतिश-यकृश(5) यन्मुखं(३), प्रकट-दशनम् (६)॥ रगणः नगणः सगणः रगणः नग्गः सगणः 5.1.5 -1.1.1-•i.s . . . - ..-..s आयतं(३), कलह-निरतं(६) तां स्त्रियं(३), सज ह-लमुखीम् (६)॥ त्रिभिः पड्भिश्च यतिरित्याम्नायः। १. उक्तनवाक्षरग्रम्नारस्यैकपञ्चाशदधिकद्विशततमोऽयं मेदो. (२५१) 'हलमुखीति नाम्ना ख्यातः : कलिकातामुद्रिते प्राचीनपुस्तके हंसरुतलक्षणसूत्रस्यास्माद् सूत्रात् प्रथमं निर्देशः । “हलमुखीति संज्ञात्वेऽपि पिप्पल्यादेराकृतिगणत्वात् ङीप् भवतीति 'नखमुखात् संज्ञायाम्-' (पा. सू० ४।१।५८) इत्यस्य न प्रवृत्तिः ।"-इति वेङ्कटाचलसूरिः । २.-पत्रिच्छन्दःपादघटकीभूतानां दशाक्षराणां प्रन्तारे क्रियमाणे चतुर्विंशत्यधिकसहस्रभेदा (१०२४) जायन्ते । तेष्वत्र षडेव भेदाः प्रदर्शिताः सन्ति, परंतु प्राकृतपिङ्गलच्छन्दःकौस्तुभादिग्रन्थेषूपलभ्यमाना भेदा अपि प्रदर्यन्ते । यथाकलगीतच्छन्दः (१०।१००)-'कलगीतं सत्यगःः शरैवायतिर्भवेत् ।' ___ मं० म०। आन्दोलिकाच्छन्दः (१०।१२९)-'आन्दोलिका ततरगाः सायकैः सायक यतिः।' मं० म०॥ त्रयीच्छन्दः (१०।१४७)- रस्त्रयश्चेत्रयीनामकं गः ।' अ० वृ० र० ॥ दीपकमालाच्छन्दः (१०॥३२७)-'दीपकमाला भो मजो गुरुः ।' कचित् ।

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322