Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेनचरित्रम् |
॥ २ ॥
*****009
www.kobarth.org
।। २६ ।। अभ्रङ्कषाः सौधगणा विरेजुः प्रोद्दण्डसंघर्षितदेवयानाः । यच्छुभ्रशोभा जितकान्तिचन्द्रो, - दधार चिह्नं स्वपराजय स्य ।। २७ ।। प्रतिस्थलं यत्र जिनाऽऽलयाली, रराज मोहारिविनाशदचा । ज्वलत्प्रभामण्डलजैनबिम्बा - न्यानर्चुरका प्रधियैव लोकाः ।। २८ ।। दरिद्रता नैवजनेषु दृश्यते, यत्रेश्वरा धर्मधियो वसन्ति । भवन्ति निर्वाधितदानवृष्टयो-न याचकामोधफलं लभन्ते ॥ २६ ॥ विलोक्य यत्रोपवनानि लोका, न मन्यते नन्दनमस्तशोकाः । उदस्तसन्तापभराणि भूरि-कल्पदुमै राजितमद्वितीयम् ||३०|| धनानि यस्मिन् धनिनां धृतानि, पर्यासि यस्मिन्सरसां प्रधूनि । फलानि यस्मिन्वनपादपानां, परोपकाराय सदा भवन्ति ॥ ३१ ॥ अनन्तलक्ष्मीपतिहर्म्यभूषिते, यस्मिन्स्थितः कुण्डलितोऽहिनायकः । निजेश्वरश्री रमणस्य शङ्कया, शय्या कृते स्फाटिकवप्रदम्भतः || ३२ ॥ यस्मिन्सदा कल्पितवासभूमे -लक्ष्म्याः स्वपुत्र्याः प्रथितप्रमोदात् । पयोधिरास्ते परिखामिषेण, कलोलमालाकलितप्रभावः ।। ३३ ।। शरन्छशाङ्कोज्ज्वल कान्तिकान्तै- ध्वजांशुकैराजि - तहर्म्यराजि । पुरं सुराणां हसतीव शर्म- संपद्भिरेत नगरं निकामम् || ३४ ॥ त्रयोदशभिः कुलकम् ।। बभूव तस्मिन्नरदेवमान्यो, गुणानुरक्तो गुणसेनभूपः । यदाऽऽख्यया दुष्टजना अपि द्राग्-नयाध्वनि प्रीतिपरा बभूवुः || ३५ || अनीश्वरा दुःसहधाम सोढुं विरोधिनो यस्य निलीय तस्थुः । दरीषु घूका इव भूधराणा, मुत्सृष्टवासाः किल पद्मवन्धोः ॥ २६ ॥
दानं ददतोऽपि यस्य, सुसंपदो भूरितरा बभ्रुवुः । न चार्थिनः कल्पतरुं स्मरन्ति, यदीयदानार्द्धिजुषः समेऽपि ॥ ३७ ॥ श्रुताम्यकेनैव ददर्श कार्य-क्रमं न यश्चर्मविलोचनेन । सदागमाम्भोनिधिपारगामी, संस्तूयमानो नरदेववृन्दैः ||३८|| प्रतापराशि सततं ज्वलन्तं दृष्ट्वा रविर्यस्य परिश्रमं वृथा । दिगन्तराल भ्रमणस्य मत्वा गत्वा दिशं वास्तमियति
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
**********++
प्रथमः
सर्गः ॥
॥ २ ॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 230