Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
म
प्रथमः
श्री मीमसेनचरित्रम् ।
सगः।
म दयः। श्रेयासन्ततिमातनोतु स सतां श्रीनेमिनाथप्रमुः ॥४॥ यद्वाक्याऽमृतसेवनेन विबुधा जीवादितचनजं, संवेद्यो
पदिशन्ति भव्यमनुजान्धर्माऽध्वसंसेविनः । संहर्चा कुमताऽध्वनः पटुतया यश्चाऽभवत्स प्रभुः, श्रीमान् पार्श्वजिनेश्वरो भवतु वो मागन्यमालाप्रदः ॥ ५ ॥ यद्वाणीविलसत्प्रभावमधिकं वाञ्छत्यसौ भारती, यत्सच्चप्रकरं प्रयातुमनिशं सिंहोऽङ्कदम्भाच्छितः। यत्सौन्दर्यविलोकनेच्छुरदधच्चक्षुःसहस्रं हरि-स्तं श्रीवीरविभुं नमामि सततं सिद्धार्थ-भूपाङ्गजम् ॥६॥ पीयूषाऽशनधामजातयशसः श्रेय:श्रिया राजिता, स्फुर्जद्धर्मविभूषयाऽश्चितघनाः कैवन्यसंपद्धराः। दुष्कर्मारिविनाशनकविभवः सर्वेऽपि तीर्थङ्कराः । शेषाः शान्तिकरा भवन्तु भविनां मुक्तिप्रियाऽऽलिङ्गिताः ॥ ७ ॥ सर्वो लब्धिगणः परस्परसमुत्पन्नेययेव चणा-त्पाथोधि प्रवरं यथा श्रुतनिधि सर्वाऽऽपगानां व्रजः । शिश्राय स्वयमेव यं गत. भवभ्रान्ति समेत्य श्रियं, दद्याद्दीव्यतनुः स वा शिवकरी श्रीमान् प्रभुगौतमः ॥८॥ वाचा विलासा विलसन्ति येषां, जगत्यनन्यं रसमर्पयन्तः । विज्ञानिनस्ते हरिमद्रमुख्या,-जयन्तु सर्वेष्टकराः कवीन्द्राः ॥९॥ ___ग्रन्थाननेकान्प्रविधाय हृद्याम् , यो भव्यलोकोपकृतिं चकार । दुर्वादिनां वृन्दमनेकशश्च, तत्त्वोपदेशेन जिगाय सूरिः ॥ ॥ १० ॥ मिथ्याविना म्लेच्छजनुष्मतां यो-धर्मप्रवृत्ति प्रदिशन्प्रकामम् । चक्रे समुद्धारमनन्पबुद्धि-योगीश्वरो निर्जित| वैरिवारः ॥ ११ ॥ सद्बुद्धिसौभाग्यनिदानमेकं, स्वर्गाऽपवर्गाऽध्वनि सार्थवाहम् । विज्ञानसम्पचिनिधानमादौ, श्रीबुद्धिपाथोधिगुरुं नमामि ॥१२॥ वाचस्पतिर्मातमुखोऽपि सद्यः, सञ्जायते यद्विपुलप्रसादात् । सरस्वतीं तां प्रणमामि देवीं कृतोपकारी जगति प्रमोदात् ॥ १३ ।। जयन्तु सन्तः सदसत्परीक्षकाः, सता गुणानां ग्रहणे समुत्सुकाः। किमन्यया
For Private And Personlige Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 230