Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 16
________________ ShriMahavir JanArchanaKendra Achh aun Gym विषयानुक्रमः। भीमसेन नृपचरित्रस्य * गर्भावासदुःखोपरि ललिताङ्गकुमारकथा, दशदृष्टान्तदुर्लभमानवजन्मवर्णनम् । वैराग्यभावनाऽऽपन्नस्य हरिषेणनृपतेःक्षाग्रहणम् , शास्त्र शिक्षणपूर्वकं गीतार्थत्वं प्रतिपद्य सूरिपदग्रहणवर्णनम् । धर्मबोधकमुनेः श्रीशत्रुञ्जयगिरिप्रयाणम् । अनशनपूर्वकं सिद्धपदप्राप्तिवर्णनम् । हरिषेणसूरेः पुनः श्रीराजगृहपुरागमनम्, भीमसेनस्य गुरुवन्दनार्थ प्रयाणम् , सूरिकृतधर्मदेशना, अनित्यादिद्वादशभावनास्वरूपनिरूपणम् , हरिषेणसूरेविहारः ।। ___ द्वादशे सर्गेवैभारगिरौ हरिषेणसूरेः केवलज्ञानप्राप्तिवर्णनम् , देवेन्द्रादिकृतकेवलज्ञानमहोत्सवः । मूरिकृतधर्मदेशना, भीमसेननृपस्य निजपूर्वभवप्रश्नस्तत्पूर्वभववर्णनञ्च, तस्य वैराग्यपूर्वकदीक्षाऽभीलाषप्रादुर्भाववर्णनम् । त्रयोदशे सर्गेदेवसेनकुमारस्य राज्याभिषेकवर्णनम् । राज्ञा राज्याधिष्ठितकुमाराय राजनीत्युपदेशो विहितः। भीमसेन-विजयसेन-सुखीजा सुलोचनादीनां दीक्षाप्रदानम् | हरिषेणकेवलिनिर्वाणवर्णनम् । भीमसेनमुनेः केवलज्ञानम् । तत्कृतधर्मतत्त्वोपदेशवर्णनम् , विजयसेनसुशीलासुलोचनानां केवल ज्ञानं तेषां निर्वाणलब्धिवर्णनम् । अन्य कारप्रशस्तिश्च ग्रन्थान्ते । प्रकारान्तरेण संक्षेपतः श्रीभीमसेननृपकथानिबन्धनम् , विविधानामष्टकानामुल्लेखः ।। For Private And Personlige Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 230