Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Acharyatha.KailassagarsunGvanmandir
नवमे सर्गेदयार्द्रचेतसा भीमसेनेन निजोपकारित्वात् स श्रेष्ठी विमोचितः। स्वदेशात्तत्पत्नी भद्राञ्च निर्वासयामास | भीमसेनस्तत्रस्थितो धर्माराधनपरायणोऽभूत् । प्रोत्तुङ्गमेकं जिनप्रासादञ्च तत्र निरमापयत् , शीलप्रभावतः सुशीला तच्छिखरं स्थिरीचकार । ततोऽञ्जियनृपसमागमः, ज्येष्टभ्रातरं स्मरता हरिषेणेन विह्वलीभूतेन तदन्वेषण कृते निजाप्तदूताः प्रेषिताः । स्वराज्यं स्वाधीनीकर्तुं भीमसेनस्योद्योगः।
दशमे सर्गेचतुरङ्गसेनासमेतस्य भीमसेननरेशस्य विजयसेनेन सार्द्ध राजगृहं प्रति प्रयाणम् । मध्येमार्ग गङ्गामुत्तीर्य तत्तीरप्रदेशे निवासस्तवर्णनश्च । तत्रत्यश्रीचन्द्रप्रभप्रभुमन्दिरे जिनेन्द्रप्रतिमादर्शनं तत्कृतपूजनश्च । सुरेन्द्रकृता श्रीभीमसेननृपस्तुतिश्च । तामश्रधानेन केनचिद्देवेन तत्र समागत्य तत्परीक्षणं चक्रे, तुष्टेन सुरेण नृपतये रत्नहारो दुकूलयुगलञ्च प्रददे । सुभद्रपल्लीपतेर्भूपतिना साकं समागमः । निजमन्त्रिसमेतस्य हरिषेणस्य नृपदर्शनम् । तत्कृतस्वापराधक्षमापनम्, राजगृहपुरप्रवेशश्च, अमारीपटघोषणा, चोर्यादिसप्तव्यसननिवारणवर्णनम् ।
एकादशे सर्गेराजगृइपुरे श्रीधर्मबोधकमुनिसमागमनम् , सपरिवारस्य भीमसेनस्य मुनि वन्दितुं प्रयाणम् । मुनिकृतधर्मदेशनावर्णनम् ।।
For Private And Personlige Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 230