Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
नृपचरित्रस्य
॥५॥
***+++******+K
www.kobatirth.org
नगरं कियद्दूरे स्थितं विलोक्य तस्मिन्नेव वर्त्मनि विशुद्धजलसंभृतं संप्राप्तं सरोदृष्ट्वा देहविशुद्धयर्थं तत्तीरे स्थितिमातनोत् । यावद्रत्नकन्थादिकं विमुच्य स स्नातुं सरः प्रविवेश, तावत्कश्चित्कपिः कूर्द्दमानस्तद्रत्नप्रन्थि गृहीत्वा पादपान्तरितो बभूव । ताश्च द्रव्यप्रन्थिमलभमानो भीमसेनः शोकसागरे निमग्नो मरणाभिमुखोऽभूत् । तदानीं सिद्धसमागमः सिद्धरसप्राप्तिश्च ततो भीमसेनो मिष्टान्नमानेतुं क्षितिप्रतिष्ठं जगाम, सिद्धनरो रसतुम्बके गृहीत्वा निजाऽभीष्टप्रदेशमयासीत् । गृहीतमिष्टान्नस्तत्र स सत्त्वरं समायात:, पलायमानं तं सिद्धपुरुषं विज्ञाय तन्मिष्टान्न शिलातले विमुच्य मर्त्तुकामः स वटतरुशाखायां पाशं निवध्य पञ्चपरमेष्ठि नमस्कार मस्मात् ।
अष्टमे सर्गे
धर्मघोषाऽभिघो जङ्घाचरणलब्धिमान्मुनिस्तदानीं तत्र नभस्तलादवततार, आत्मघातसमानं पापमिहापरं न विद्यत इत्याद्युपदेशेन तेन मुनिना स प्रतिबोधितः । तुष्टमनसा भीमसेनेन शुद्ध भावतस्तन्मिष्टान्नेन स मुनिः प्रतिलाभितः । विशुद्धतरमाहारं प्रतिपद्य मुनिस्तुतोष, तत्र सत्पात्रदान प्रभावात् पञ्चदीव्यानि प्रादुर्बभूवुः । चमत्कृतः पौरजन समेतो विजयसेननृपतिस्तत्र समागतः । मुनिना धर्मदेशना विहिता, वर्द्धमानतपसः प्रभावश्च प्रकटीकृतः । भीमसेन विजयसेनयोर्मिथः समागमो वार्त्तालापञ्च, प्राक्तनविगत पदार्थानां प्राप्तिः, पुत्रकलत्र समागमञ्च । क्रुद्धेन विजयसेनभूपेन सभार्यो लक्ष्मीपतिः श्रेष्ठी निजाऽन्तिके समाहूतः । शूलारोपणेन मरणान्त शिक्षा च प्रदिष्टा |
For Private And Personal Use Only
Acharya Shri Kissagarsun Gyanmandir
***+193+0
विषया
नुक्रमः ।
॥ ५ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 230