Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 12
________________ विषया श्री भीमसेन- नुक्रमः। चरित्रस्य * गुणसेनभूपकृतम् । भीमसेनस्य राज्याभिषेकः, हरिषेणस्व युवराजपदप्रदानम् । गुणसेननृपदीक्षावर्णनम् । तद्भार्यायाः प्रियदर्शनाया दीक्षाप्रदानं, तयोश्चारित्राऽऽराधनपूर्वकं स्वर्गगमनम् । देवसेनकेतुसेनकुमारजन्मवर्णनम् । सुनन्दाविमलादास्योराम्रफलानिमित्तोविवादस्तज्जनितः सुरसुन्दर्याः केशः । तत्प्रेरितहरिषेणविरोधेन श्रीभीमसेनस्य सकलत्रपुत्रस्य देशाऽन्तरप्रयाणम् । महाअटवीं प्रविष्टस्य नरेशस्य चौर्यादिविविधदुःखानां वर्णनम् । चतुर्थे सर्गे___ भीमसेननृपं गवेषितुं हरिषेणेन स्वदूताः प्रेषिताः । क्षितिप्रतिष्ठानपरिसरे भीमसेनकृतजिनेन्द्रपूजास्तवनादिवर्णनम् । तस्मिन्नेव। नगरे लक्ष्मीपतिश्रेष्टिगृहे तेषां निवासः । तद्भार्यया भव्या कृताया विविधविडम्बनाया वर्णनम् । पश्चमे सर्गेभद्राया मिथ्यापवादेन तद्गृहपरित्यागस्तथैव श्रेष्ठिनोऽपरवाटकेसकलत्रकुमारद्वयं च विमुच्य राजसेवाकृते भीमसेनस्य प्रतिष्ठानपुरप्रयाणवर्णनम् | धनसारोष्ठिगृहे तन्निवासः, परमासान्ते तत्पुराधीशस्याऽरिञ्जयस्य समागमस्तत्कृतोऽनादरश्च-निराशस्य श्रीभीमसेनस्य दैवबलविचिन्तनम् । षष्ठे सर्गेधनसारेणाऽऽश्वासितो भीमसेनस्तत्रैव स्थितः पुनः पारमासिकोऽवधिर्जातस्तदानीं नृपतेामातुर्दर्शनं जातं तेनाऽपि पूर्ववदनादृत्य, ॥४॥ For And Persone ly

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 230