Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahisvirJanArachanaKendra
Acharya:sha.KailassagarsunGvanmandir
श्रीभीमसेननृपचरित्रस्य विषयानुक्रमः ।
-OF
प्रथमे सर्गेनिजेष्टदेवतास्मरणम् । सजनदुर्जनवर्णनम् , राजगृहनगरवर्णनम् । गुणसेननृपवर्णनम् । प्रियदर्शनाराज्ञीवर्णनम् । सूर्यस्वप्नसूचितराज्ञीगर्भदोहदवर्णनम् । द्वासप्ततिस्वप्नफलवर्णनम् । भीमसेनजन्मवर्णनम् । हरिषेणजन्मवर्णनम् । कुमरयोः कलाशिक्षणवर्णनम् । युवराजपदप्रदानवर्णनम् । सुमित्रदूतप्रेषणम् । कौशाम्बीनगरीवर्णनम् । मानसिंहभार्याकमलाकुक्षिसमुद्भवसुशीलागुणवर्णनम् । तस्याभीमसेनेन सह सम्बन्धः ।
द्वितीयस्मिन् सर्गे__ श्रीभीमसेनविवाहवर्णनम् । सुरसुन्दर्यासह हरिषेणविवाहवर्णनम् । मानसिंहस्य द्वितीयपुत्र्याः सुलोचनायाः क्षितिप्रतिष्ठनगराधीशविजयसेनेन साद्धं विवाहः।
तृतीयस्मिन् सर्गे-- राजगृहनगरं निकषा वाटिकायां चन्द्रप्रभमुनेरागमनम् । तद्वन्दनार्थ गुणसेननृपगमनम् । मुनिकृतोपदेशश्रवणम् । कुमारादिभिः सम्यक्त्वादिग्रहणम् । निशि सुप्तस्य नृपतेः संसाराऽसारताविचिन्तनम् । गुणसेन-सुमंत्रमंत्रिणोर्विवादः । चार्वाकमतखण्डन
For Private And Personlige Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 230