Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
निष्कासितः स श्रेष्ठिगृहमियाय, भीमसेनः स्वजनासक्तमना धनसारं पुरामुक्तानि निनशस्त्राणि याचितवान् । कूटभाषिणा तेनाऽपि मिध्यापवादेन भीमसेनो दूषितः । कतिपयदिवसैः सोऽपि विमनाः क्षितिप्रतिष्ठपुरमवाप्यरात्रौ स्वकुटीरे स्थितान् निजकलत्रपुत्रान् दुरवस्थामनुभवतो बहिः स्थित:कपाटच्छिद्रेण प्रैक्षिष्ट । चुधार्दितपुत्रप्रलापस्तन्मातुश्च सान्त्वनोपदेशः । जठरपडियाऽऽतः केतुसेनोऽपि तथैव सुशीलया सन्तोषितः । पुत्रयोदैन्यं निरीक्षमाणायास्तस्या विविधप्रलापाः संजाताः । पत्नीमुखान्निःसृतामशनिसमानां हृदयमेदिनीं गिरं निशम्य भीमसेनस्य हृद्गतवितर्काः। पश्चात्तापं प्रकुर्वाणस्य तस्य नगराद्वहिर्गमनं वटतरुशाखायां सर्वसत्त्वक्षमापनापूर्वकं निजात्मोद्वन्वनम् । तदानीं तत्र परोपकृतिप्रवणस्य कस्यचिच्छेष्ठिनोगमनं, तेनाऽपि च्छुरिकयाऽक्रियत तद्गलपाशच्छेदः। विविघदृष्टान्तैश्च नृपति स्वास्थ्य प्रापितः। तेन वणिजा सार्द्ध नृपने रोहणगिरिप्रयाणम् । धनिकसकाशात्कियनं लात्वा भीमसेनेन कियन्ति रत्नानि लब्धानि, तेषां कतिचिद्रत्नानि विक्रीय स्वयं धनाढ्यो बभूव । वणिजः सकाशाद्गृहीतं यद् द्रव्यं तद्बध्यायुतं तस्मै प्रत्यर्पितम् ।
सप्तमे सर्गेदुर्गुणखानिर्भद्रा श्रेष्ठिनी सूनुद्वयसमन्वितां सुशीलां स्वगृहान्निष्कासयामास, तद्गृहच बहिना प्रज्वालयामास, पुनः सा श्रेष्टिगृहानिर्गत्य तस्मिन्नेव नगरे पुत्रसमेता परिभ्रमन्ती रुदन्ती काऽपि स्थानमनभमाना गोपुरान्तिके कस्यांश्चिद्भग्नकुट्यां निवासमकरोत् । भाण्डमार्जनादिवृत्या जीविकान संपादयामास । __ अथ भीमसेननरेशो गृहीतरत्नकन्थो मलिम्लुचभयेन मलिनवेषो निजकुटुम्बमिलनोत्कण्ठितः ततः प्रयाणमकार्षीत् । क्षितिप्रतिष्ठ
For Private And Persone
Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 230