Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भामिनी-विलासे टीका-मदेन मलिनाः गण्डाः येषां ते मदमलिनगण्डाः दानदिग्धकपोलाः, करटाः = कपोलाः सन्ति येषां ते करटिनः = गजाः ( करटो गजगण्डे स्यात्-इति विश्वः ) दिशामन्तः, तस्मिन् दिगन्ते-हरित्समाप्ती । श्रूयन्ते नतु प्रत्यक्षीक्रियन्त इति भावः । करिण्यः-गजिन्यः । कारुण्यस्य = दयालुतायाः, आस्पदं = स्थानं सन्तीतिशेषः । किं च मृगाः = हरिणाः न समं शीलं येषां ते असमशीलाः = अतुल्यबलाः । खलु = निश्चयेन । इदानीं = साम्प्रतं । पुनः । अयं मृगपतिः = एष सिंहः ( सिंहो मृगेन्द्रः पञ्चास्यः-इत्यमरः ) । नास्त्युपमा यस्या इति अनुपमा, एवंभूता शिखाअग्रभागः येषां ते, तेषाम् अनुपमशिखानाम् = अतितीक्ष्णाग्राणां (शिखाग्रमात्रे चूड़ायां हैमः ) नखानां = कररुहाणां । पाण्डित्यं = नैपुण्यम् । अस्मिन् लोके = जगति । कस्मिन् = जने । प्रकटयतु = प्रकटीकरोतु ।
भावार्थ-निरन्तर झरते हुए मदजलसे मलिन कपोलोंवाले गज तो दिशाओंके अन्तिम छोरपर है, ऐसा सुना है। हथिनियाँ दयाकी ही पात्र हैं। मृग अपनी बराबरीके हैं नहीं। अब भला, संसारमें यह मृगेन्द्र अपने तीक्ष्ण नखोंका प्रहार-कौशल किसपर प्रकट करे ।
टिप्पणी-इस पद्यके द्वारा कविने अपने प्रकाण्ड पाण्डित्य तथा द्वेषी पण्डितोंकी तुच्छताको सिंहके प्रति कथित अन्योक्ति द्वारा व्यक्त किया है। उसका अभिप्राय है-मृगेन्द्र अपने पराक्रमको किसपर प्रकट करे अर्थात पण्डितराज अपना धी-शौर्य किसे दिखावे । उससे टक्कर लेनेवाले मदमलिनगण्डाः = विद्वत्ताके मदमें चूर हुए गज ( पण्डित ) तो भागकर दिशाओंके अन्तिम छोरपर चले गये ऐसा सुनने में आया है, दिखाई तो वे भी नहीं दिये । हथिनियोंपर क्या पराक्रम दिखाया जाय, जो एक तो स्त्रीत्वेन अवध्य हैं, दूसरे पतियोंके भाग जानेसे शोकात हैं। मृग ( अल्पज्ञ विद्वान् ) अपनी बराबरीके हैं नहीं। इसलिए मृगराजका उद्भट शौर्य कौन देखे।
दिगन्ते०-गजोंके दिशाओंके अन्तमें होनेका कविका अभिप्राय
For Private and Personal Use Only