Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६८
भामिनी - विलासे
मञ्जुगुञ्जन्मधुव्रत = मधुर-मधुर गूंज रहे हैं भौंरे जिसमें ऐसे । मधो = हे वसन्त ! त्वामन्तरेण = तुम्हारे बिना । कोकिलस्य = कोकिलके लिये । दलितारविन्दाः = खिले कमलोंवाली ( भी ) । दशदिश: - दशों दिशाएँ ।
Acharya Shri Kailassagarsuri Gyanmandir
धूमायिताः = धूंएसे भरी सी हैं । ( और ) गन्धवाहाः = वायु । दहना इव = अग्नियोंकी तरह । देहं = शरीरको । दहन्ति = झुलसा रहे हैं ।
=
=
टीका - मृदूनि = कोमलानि, ताम्राणि रक्तानि दलानि = पर्णानि यस्य सः एवंभूतः यः आम्रः = रसालः, तस्मिन् मञ्जु = मधुरं यथास्यात्तथा गुञ्जन्तः– गुञ्जाखं कुर्वन्तः मधुव्रताः = भ्रमराः यस्मिन् सः तत्सम्बुद्धौ, मधो=हे वसन्त ! त्वाम् = मधु । अन्तरेण = बिना | कोकिलस्य = परभृतस्य ( वनप्रियः परभृतः कोकिलः पिक इत्यपि - अमर: ) दलितानि - विकसितानि सुन्दराणि अरविन्दानि - महोत्पलानि यासु ताः । ( अरविन्दं महोत्पलम् - अमर: ) एवंभूताः । दश = दशसंख्याकाः दिशः =आशाः (दिशन्त्यवकाशम् दिशअतिसर्जने + क्विन् । “दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः - -इत्यमर: ) । धूम इवाचरिता: धूमाथिताः = सधूमा इव संजाता इत्यर्थः । गन्धवाहाः – अनिलाः ( पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः - अमर: ) सुगंधितवायवः इति भावः । दहना इव - अग्नय इव ( 'अग्निर्वैश्वानरो वह्निर्दहनो हव्यवाहनः— अमर: ) । देहं - गात्रं । दहन्ति = भस्मीकुर्वन्ति, किल इति निश्चयेन |
For Private and Personal Use Only
भावार्थ — कोमल लाल-लाल मञ्जरियोंके समूहको धारण करनेवाले आम्रवृक्षोंपर मधुर गुंजार करते हुए भ्रमर जिसमें मंडरा रहे हों ऐसे, हे वसन्त ! तुम्हारे बिना कोकिलके लिये तो विकसित कमलोंसे भी रमणीय दशों दिशाएँ धुंएसे भरी जैसी लग रही हैं और यह मलय सुरभि पूर्ण वायु अग्निकी भाँति देहको झुलसा रही है ।
1
टिप्पणी-- चारों ओर कमल खिल रहे हैं, फिर भी कोयलको दशों
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218