Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भामिनी-विलासे हैं । तैः एव = उनसे ही। कलेवरपुषः = अपनी देहको पुष्ट करनेवाले । अस्य कले: = इस कलियुगका। दैनंदिनं = प्रतिदिनका। वर्तनम् = वृत्ति ( आजीविका ) है।
टीका-सज्जन = सुपुरुष ! हन्त = खेदमित्यर्थः । कस्मै फलाय प्रयोजनाय । गुणानां = वाग्मित्वादिचारुधर्माणां ग्रामः = समूहः (शब्दापूर्वो वृन्देऽपि ग्रामः-अमरः ) तस्य अजने = सम्पादने, सजसि = संसक्तो भवसि । स्वात्मोपस्करणाय स्वस्य = निजस्य आत्मनः = अन्तःकरणादेः उपस्करणं = संस्कारः तस्मै । चेत् = यदि । सज्जसीति शेषः । तर्हि । मम = मदुक्तं, पथ्यं = हितं । ('पथ्यं हिते पत्थ्या हरीतकी'—इति हैमः) वचः = वाक्यं । समाकर्णय = अवधानतया शृणु इति भावः । नितराम् = अत्यन्तं, शोभाभरैः = सुषमासमूहः संभृताः = परिपुष्टाः । सन्तः । ये भावाः = विद्यमानपदार्थाः, हृदयं = चित्तं । हरन्ति = वशीकुर्वन्ति । तैः = एवंभूतरम्यपदार्थः । एव । कलेवरं शरीरं (कले शुक्रे मधुराव्यध्वनौ वा वरं श्रेष्ठतम् । 'हलदन्ता'-इति विभक्त यलुक । 'कलेवरं । गात्रं वपुः संहननं शरीरं वर्म विग्रहम्'-इत्यमरः) पुष्णाति पुष्टं करोतीति एवंभूतस्य । अस्य = प्रत्यक्षस्येतिभावः । कलेः = कलियुगस्य वर्तमानकालस्येति यावत् । दैनन्दिनं = दिने दिने भवं प्रतिदिनसंभवि । वर्तनम् = वृत्तिः आजीविकेति भावः। अस्ति इति शेषः । येऽत्यन्तं रमणीयाः पदार्थाः सन्ति तानेवायं नाशयतीति भावः ।
भावार्थ-हे सत्पुरुष ! खेद है कि आखिर किस उद्देश्यसे तुम इन सद्गुणोंके संग्रहमें प्रवृत्त हो ? यदि अपने अन्तःकरणादिकी शुद्धिद्वारा यश आदिकी कामनासे इसमें लगे हो, तो मेरा हितकर वचन सुन लोइस संसार में जो पदार्थ अत्यन्त शोभाशाली रमणीय होनेसे सबको मनोहर प्रतीत होते हैं, प्रति दिन उन्हींको खा-खाकर यह दुष्ट कलियुग अपने शरीरको पुष्ट करता है।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218